Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 688 // श्रुतस्कन्धः२ चूलिका-१ पञ्चममध्ययनं| वस्त्रैषणा, प्रथमोद्देशकः सूत्रम् 367-368 वस्त्रग्रहणविधिः साहम्मिणिं बहवे साहम्मिणीओ बहवेसमणमाहण तहेव पुरिसंतरकडा जहा पिंडेसणाए॥२॥ सूत्रम् 366 // सूत्रद्वयमाधाकर्मिकोद्देशेन पिण्डैषणावन्नेयमिति // 366 // साम्प्रतमुत्तरगुणानधिकृत्याह से भि० से ज० असंजए भिक्खुपडियाए कीयं वा धोयं वा रत्तं वा घटुंवा मटुं वा संपधूमियं वा तहप्पगारं वत्थं अपुरिसंतरकडं जाव नो०॥१॥अह पु० पुरिसं० जाव पडिगाहिज्जा ॥२॥सूत्रम् 367 // साधुप्रतिज्ञया साधुमुद्दिश्य गृहस्थेन क्रीतधौतादिकं वस्त्रमपुरुषान्तरकृतं न प्रतिगृह्णीयात्, पुरुषान्तरस्वीकृतं तु गृह्णीयादिति पिण्डार्थः // 367 // अपि च सेभिक्खूवा 2 से जाइंपुणवत्थाईजाणिज्जा विरूवरूवाईमहद्धणमुल्लाइं, तं०-आईणगाणिवा सहिणाणि वासहिणकल्लाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुल्लाणि वा पट्टाणि वा मलयाणि वा पन्नुन्नाणि वा अंसुयाणि वा चीणंसुयाणि वा देसरागाणि वा अमिलाणि वा गज्जफलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा पावराणि वा, अन्नयराणि वा तह० वत्थाई महद्धणमुल्लाई लाभे संते नो पडिगाहिजा ॥१॥से भि० आइण्णपाउरणाणि वत्थाणि जाणिज्जा, त०-उद्दाणि वा पेसाणि वा पेसलाणि वा किण्हमिगाईणगाणि वा नीलमिगाईणगाणि वा गोरमि० कणगाणि वा कणगकताणि वा कणगपट्टाणि वा कणगखइयाणि वा कणगफुसियाणि वा वग्याणि वा विवग्याणि वा (विगाणि वा) आभरणाणि वा आभरणविचित्ताणि वा, अन्नयराणि तह० आईणपाउरणाणि वत्थाणि लाभे संते नो०॥सूत्रम् 368 / / स भिक्षुर्यानि पुनर्महाधनमूल्यानि जानीयात्, तद्यथा- आजिनानि मूषकादिचर्मनिष्पन्नानि श्लक्ष्णानि- सूक्ष्माणि च तानि वर्णच्छव्यादिभिश्च कल्याणानि- शोभनानि वा सूक्ष्मकल्याणानि, आयाणि त्ति क्वचिद्देशविशेषेऽजाः सूक्ष्मरोमवत्यो भवन्ति // 688 //