Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 667 // श्रुतस्कन्धः 2 चूलिका-१ तृतीयमध्ययनं ईर्या, तृतीयोद्देशक: सूत्रम् 350 आचार्यादिना गमनविधिः रुक्खगिहाणि वा पव्वयगि० रुक्खं वा चेइयकडं थूमं वा चेइयकडं आएसणाणि वा जाव भवणगिहाणि वानो बाहाओपगिज्झिय 2 अंगुलिआए उद्दिसिय 2 ओणमिय 2 उन्नमिय 2 निज्झाइजा, तओ सं० गामा०॥१॥से भिक्खूवा० गामा० दू० माणे अंतरा से कच्छाणि दवियाणि वा नूमाणि वा वलयाणि वा गहणाणि वा गहणविदुग्गाणि वणाणि वा वणवि० पव्वयाणि वा पव्वयवि० अगडाणि वा तलागाणि वा दहाणि वा नईओ वा वावीओ वा पुक्खरिणीओ वा दीहियाओ वा गुंजालियाओ वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा नो बाहाओ पगिज्झिय 2 जाव निज्झाइजा ॥२॥केवली०, जे तत्थ मिगा वा पसूवा पंखी वा सरीसिवा वा सीहा वा जलचरा वा थलचरा वा खहचरा वा सत्ता ते उत्तसिज्ज वा वित्तसिज्ज वा वाडं वा सरणं वा कंखिज्जा, चारित्ति मे अयं समणे // 3 // अह भिक्खूणं पु० जं नो बाहाओ पगिज्झिय 2 निज्झाइजा, तओ संजयामेव आयरिउवज्झाएहिं सद्धिं गामाणुगामंदूइज्जिज्जा // 4 // सूत्रम् 350 // स भिक्षुामाद्वामान्तरं गच्छन् यद्यन्तराले एतत्पश्येत्, तद्यथा-परिखा: प्राकारान् कूटागाराणि पर्वतोपरि गृहाणि, नूमगृहाणि भूमीगृहाणि वृक्षप्रधानानि तदुपरि वा गृहाणि वृक्षगृहाणि,पर्वतगृहाणि-पर्वतगुहाः, रुक्खं वा चेइअकडं ति वृक्षस्याधो व्यन्तरादिस्थलकं स्तूपं वा व्यन्तरादिकृतम्, तदेवमादिकं साधुना भृशं बाहुं प्रगृह्य उत्क्षिप्य तथाऽङ्गुलिं प्रसार्य तथा कायमवनम्योन्नम्य वा न दर्शनीयं नाप्यवलोकनीयम्, दोषाश्चात्र दग्धमुषितादौ साधुराशयेताजितेन्द्रियो वा संभाव्येत तत्स्थः पक्षिगणो वा संत्रासं गच्छेत्, एतद्दोषभयात्संयत एव दूयेत् गच्छेदिति // तथा स भिक्षुामान्तरं गच्छेत्, तस्य च गच्छतो यद्येतानि भवेयुः, तद्यथा- कच्छा: नद्यासन्ननिम्नदेशा मूलकवालुङ्कादिवाटिका वा दवियाणि त्ति अटव्यां घासार्थं राजकुलावरुद्धभूमयः 7 कूटागारान् (मु०) 0 ०ऽङ्गली: (मु०)। // 667 //