________________
श्रीआचारांग सूत्र
चूर्णिः ॥२६३॥
Imamisamm
आधाकर्मनिषेधः
m
भिक्खू परकमिज्ज वा चिद्विज्ज वा णिसिएज्ज वा सुसाणंसि वा, सवस्सयणा सुमाणं, सुन्नमेव अगारं जाव हुरत्था वा कम्हिवि विहरमाणं पासेत्ता आतगताए पेहाए अप्पए गता आयगता, इक्खा पेक्खा, यदुक्तं-सामिप्पाएण, जहा ममं ण अण्णो कोइ | जाणति, मा पुण कण्णाओ कण्णंतरं गते सो साहू सोचा णो गिहिहित्ति अतो मम निरत्थओ उज्जमो भविस्सइ, भोइयाएवि अणभिगयाए, मा सा पगासेज्ज, असणं वा पाणं वा खाइमं वा जाव आवसहं वा समुस्सिणादि, तं च भिक्खुं परिघासेउं तं वा भिक्खु ते वा भिक्खुणो परिघासेउ-पडिलाभेउ, जं भणितं-भोतावेत्ता वत्थादीणि परि जावेउं आसवहे परिवसाइउं, तं च भिक्खू जाणिज्जा तमिति तं असणं वा पाणं वा खाइमं वा साइमं वा जाव आवसहं, किमिति ?, जह एतेण अम्हे प्रति कीयं वा कारियं वा असणादि वत्यादि आवसहं वा, सहसंमुयाए सोभणा मती सहसंमुया ताए, अवही मणो केवलनाणी जाइसरणस्स य, एत्थ य अभावो, परस्स वागरणं परवागरणं, सो य तित्थगरो, तब्बइरित्तो सयो अन्नो, सो उ केवली मणविऊ चोद्दसपुब्बी जाव दसपुवी अन्नयरो वा साहू सावओ वा, तस्सयणो, समासितो वा अन्नतरो वा, किं हिंडसि ?, मा वा अज्ज हिंडिज्जासि तुज्झ अज्ज अम्ह घरे अमुगस्स वा घरे उवक्खडिज्जइ वा इति, एवं सयं गाउं सोउं वा जह एस गाहाबई मम अट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा आवसहं वा समुस्सिणादि तं एवं आयगयाए पेहाए आगमेत्ता, जं भणितं-तच्चतो णचा, जति जिणकप्पिओ तो तुहिकओ चे अच्छति, पारिहारिया पुण अणुपरिहारिताणं कहेंति, अहालिंदिया सट्ठाणे कहेंति गच्छवासीणं, हिंडता वा उवस्सयं वा गंतुं आणविज, अच्चत्थजणो व ते आणविजा, किमिति ?-आउसंतो समणा! असुयत्थ गिहत्थेण मम णिमित्तेण अन्नतरस्स वा साहुस्स साहूण वा संघस्स वा असणं वा ४ वत्थपडिग्गह जाव
mmmiglimins INE THIMINARIES
गा ॥२६३॥