Book Title: Acharang Churni
Author(s): Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 313
________________ श्रीआचारांग सूत्र चूर्णिः ॥३११॥ ८ अध्य० २ उद्देशः कंधंसि बाहिं परक्कमितवान् , ण कंधे अवलंवितवां, चरियाहिगारे पडिसमाणे णत्थि, इमं भन्नति-एस विही अणिक्खं- आवेश(णुक)तो (६४) माहणेण मतीमता एस इति जो भणितो आ पयजाओ, विहाणं विही, अणु पच्छाभावे, जहा अण्णेहिं तित्थ-| नादिशय्या गरेहिं कतो तहा तणावि अणुण्णातो अणुकंतो, माहणेण-मा हण इति माहणं, जं भणितं-सब्बसावजजोगपडिसेहो सवयणिजमेतं, समणेत्ति वा, मती जस्स अस्थि स भवति मतिमा तेण मतिमता, अपव्वतितेणावि सता बंधवजणेण सण्णिरुद्धेण जाव छउ| मत्थकालो बारसवरसितो अपडिपणे रियती (वीरेण कासवेण महेसिणा) सरीरसकारं प्रति अपडिण्णेण, अहवा 'णो इहलोग याए तबमहिहिस्सामि' इति अपडिण्णो, वीरो भणितो, कासवगोत्तेण कासवेण महरिसिणा इति, पढिजइ य-बहुसो अपडिण्णेण भगवता रीतियंति बेमि बहुसो इति अणेगसो, अपडिण्णो भणितो, भगवता रीयमाणेण रीयत्ताए वा, बेमि जहा। मए सुतं । उपधानश्रुतस्य प्रथम उद्देशकः समाप्तः॥ चरियाणंतरं सेजा, तबिभावगो अ दस्सते-चरितासणाई सिजाओ एगतियाओ जाउ वुतिताओ। आइक्व | तातिं सयणासणाई जाई जाइं सेवित्थ महावीरो (६५) एसा पुच्छा, आएसणसभापवासु पणियमालासु एगता वासो, गवि भगवतो आहारवत् सेनाभिग्गहा णियमा आसी, पडिमाभिग्गहकाले तु सिञ्जाभिग्गहो आसी, जहा एगराईयाए बहिया गामादीणं ठिओ आसी, सुसाणे अन्नयरे वा ठाणे, अहाभावकमेण जत्थेव तत्थ चउत्थी पोरिसी ओगाढा भवति तत्थेव अणुनवित्ता ठितवान् , तंजहा-आएसणसभापबासु, आगंतुं विसंति जहियं आवेमणं, जं भणियं-गिहं लोगप्पसिद्धं, जहा कुंभारावेसणं लोहारावेसणं एवमादि, सभा नाम नगरादीणं मझे देसे कीरंति, गामे पउरसमागमा य भवंति, सेणिमादीणं तु पत्तेयं ॥३११॥

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384