Book Title: Acharang Churni
Author(s): Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
श्रीआचारांग मूत्र
HMA
चूर्णिः
॥३१३॥
N
न तु जहा अण्णे थाणमोणादीरहिं जइत्ता रतिं सारस्वगत्यं णिदं भजति, मो तु भगवं जहा दिवा तहारतिपि जयमाणेत्ति मणोवाकाएहिं एगग्गो अप्पमत्त इति जितिंदियो कमायरहितो, कहं ?, मम एते पमादा ण भविज, ठाणाइएसु अप्पमते ज्झाणे य, | सम्म आहितो समाहितो धम्मे सुक्के ज्झायति भगवं, सधपमादाणं णिदपमातो गुरुमातो सोवि जितो, जो य दुञ्जयं तं णिदप्पमादं परिहरितदो सो कहं इंदियादिपमादं काहिति ?, जत्थ भण्णति-णिबंपि णो (६९) पमादे, भिसं कामो पगामे, तं निदं सो ण पगाम सेवितां सेवइ वा भगवं, स एव उबट्ठागंति अणिञ्चजागरियत्तं संजमे समुट्ठाणं वा तेणं वा तेण उद्वितो, भदन्तनागार्जुनीया तु-णिहावि णप्पगामा आसी तहेव उठाए जतिआसि, तक्खणादेव उद्वियं वा, जग्गवती अप्पाणं पायसो | छउमत्थकाले जग्गवइ भगवां अप्पाणं ज्झाणेण पमादाओ, सरीरसंधारणत्थं वा चिरं जग्गिता ईसिं सम(इ)तासि इत्तरकालं णिमेसउम्मेसमेतं लवमित्तं वा ईसं सइतवां आसी जहा अट्ठीयग्गामे, निदासुहं प्रति अपडिपणे, यदुक्तं भवति-अणभिलासी, सवं किर छउमथकालं निद्दापमादो अंतोमुहत्तं आसी, सो एवं भट्टारओ निदापमादा अणंतरं संजममाणे (७०) पुणरवि संयं संमं वा बुज्झमाणो, ण परेहिं विबोधिजमाणे, बुज्झमाणो एव बुट्ठो, ण पडिसेहो, तेण य ज्झायंति, ण णिहापमादं चिरं करेति, | सो एवं ज्झाणण निदं जिणिजमाणो जति कदाइ निदाए अभिभूयति ततो निक्खम्म एगता रातो बहिं चंकमिया मुहुत्तागं | णिच्छितं कम्म णिकम्म उवस्सगाओ निक्खंमिओ, एगयादि गिम्हे अतिणिदा भवति हेमंते वा जिघांसुरादिसु, ततो पुनरत्ते अबरत्ते वा पुचपडिलेहिय उवासयगतो, तत्थ णिहाविमोयणहेतु मुहुत्तागं चंकमिओ, णिदं पविणेता पुणो अंतो पविस्स पडिमागतो ज्झाइयवान् , जेसु गुत्तागुत्तेसु व समगस्स, सयणेसु तत्युवसग्गा (७१) सुप्पति तत्थ तं सयणं, तस्सेति तस्स छउमत्थकाले
DPARINISTEP PARINIRAHIllurilam
॥३१३॥

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384