Book Title: Acharang Churni
Author(s): Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
ईर्याक्ष्य
श्रीआचारांग सूत्र
चूर्णिः
॥३५६॥
पुरतो. जुगमात्रं पेहाए दुहतो य पार्श्वत इत्यर्थः; दलृत्ति उक्खिवित्तु अतिकमित्तु वा, साहटु पाएंति साहरति निवर्त्तयती| त्यर्थः, वितिरिच्छं पासेणं अतिक्कमति, सति अ विजमाने, अन्यत्र गच्छेत, ण उज्जुगंधीयमाइसुविण गच्छिन्जा, विरूवरूवाणि भासाए वेसेण य, भासाए जहा मीडसवरादीणं, वेसेण बाहुकट्टेण वा अवणइम्मि चूडगा सीसे मणुस्साण ओलिहिज्जति, एवं अणेगप्पगारा, पचंतियाइं अद्धछवीसाए जणवयाणं जे अंता एए भवंति-रिताए जए वेयाए, पच्चंता, पच्चंते भवा प्रत्यंतिका णिमाणुस्सगणा इत्यर्थः, दसंतीति दसुगाणि, जहा पुवसमुद्दलग्गा, दसुंति मिलक्खाणि, जं किंचि भणितो रुस्सति, अणारियाणि अणार्यवृत्ताणि, दुस्सण्णप्पाणि रुढाणि दुःखं सण्णविजंति दुक्खेण वा जाणि धम्मं न गेण्हंति, तहिं अच्छंताणं तित्थवोच्छेदो, अकालपडिबोहीणि रत्तिं उद्वित्ता गच्छंति मूलकंदादीणं, अकालभोई रत्तिं चेव मुंजंति, सति लाढे सति विजमाने लाडेति संयतस्याख्या, जावति अन्यत्र इत्यर्थः, विहाराय, संथरमाणेसु सुभिक्खे बमाणे ण विहाराए, केवली, तेणं बाला, उबचरतो चरतो, ते य आरिएहिं विरुद्धा०, कारणे सत्थेण तेसिं मज्झेण वीतिकमिजा । अण्णरायं राया मतो, जुगरायं जुगराया अस्थि | कता वा दावं अभिसच्चति, दोरजं जत्थ वेरं अण्णरज्जेण सएण वा सद्धिं, विरुद्धगमणं यस्मिन् राज्ये साधुस्स तं विरुद्धरज्जसं०, भिक्खू वा २ अंतरा विहं विणा सत्थसण्णिहाणमित्यर्थः, एकाहेण अह इति दिवससंख्या, कह ?, उच्यते, असाविति, णावा० णावासंतारिसे किणेजत्ति केति सड़ी-श्रद्धी, दुक्खं दिने दिने मग्गिजति ण वा०, पामिर्च उच्छिदति, परिणामो णामं परियद्देति, इमा साहूण जोग्गत्ति वट्टिया खुड्डिया सुंदरी वत्तिकटु, पुण्णा भरितिया, सण्णा खुत्तिया चिक्खिल्ले, उगामिणी अणुसीयं, तिरिच्छंति तीरियगामिणी, अद्धजोयणं दूरतरं वा, ण गच्छिज्जा, अप्पतरो अद्धजोयणा आरेण, भुञ्जयरो जोयणा परेणं,
PMIRR
I
OR

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384