Book Title: Acharang Churni
Author(s): Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 359
________________ भीआचा रंगसूत्रचूणिः ॥३५७॥ अहवा एकसिं अप्पतरो, बहुसो भुजयरो, तिरिच्छसंपातिम जाणित्ता एगंतं एगायतं भंडगं, हेट्ठामुहे सांतसै करेति, उवरि भंडगए, पडिग्गहं एगजुयगं करेति, कार्यं सव्र्व्वं पाए य पमञ्जति भत्तं पच्चक्खाति सागारं ताव एगंते अच्छति जात्र अप्पणो जाएण पट्ठिता, जहा एगेण त्थले एगेण णावाए, अशक्ये जले एगे एगे णावाए, अहवा एगे जले एगे थले, थलं आगासं, ण विरोलेंते, ठाणतियं परिहरितु मज्झे दुरुहेज, ण बाहातो पगिज्झिय २ उण्णमिय २ णिज्झाएजा अहो रुक्खा धावंति, एगचित्तो ज्झाणे, ऊर्द्ध कसणं उक्कोसणं, समुद्दवातेणं, अधस्तात्कसणं, भंडतेणं खिवलं लग्गाए रजाणं ढोकणं णयणं वा णं तस्स तत्प्रतिज्ञं परियाजाण आढाएजा करिज वा, तुसिणीओ उवेहेजा, अच्छिंजा खडओ, अलितओ कोट्टिंबियाए फिड्डो महल्लो वंसो, वंसए वलउ, कट्ठो वट्टगं, अवल्लओ अवल्लगमेव, कंठगंधो उच्यते, उत्तिंगं आगलंतगं, चेलमट्टिता चीवरेहिं समं मट्टिया मद्दिजति, कुशपतओ दब्भो, कुंभीचको वा गोल्लविसए असंवत्तओ भण्गति, कुविंदो सोदइ वक्काडओ, उतिंगगं आसेवति, उवरिगं दूसे गेहति, कजलेतित्ति पाणिते भरिजति, णो परं०, अप्पुस्सुओ जीवियमरणं हरिसं णं गच्छति, अबहिंले से कण्हादि तिष्णि बाहिरा, अहवा उवगरणे अज्झोववण्णो वहिलेसो, अहिलेस्से पगतिं गतो, 'एगो मे सासओ० ' अहवा उवगरणपुतित्ता एगीभूतो वोसज उवगरणसरीरादि, समाहाणं समाधी, संजतगं ण चडफडेंतो उगसंघ करेति, एवं आधारिया जहा रिया इत्यर्थः । रियाए प्रथम उद्देशक समाप्तः ॥ संबंध नावाधिगारो, नावाए व डंडगमादी, आत्मीय उपगरणं गेण्हाहि, एयाणि य असिधणुमादीहिं धारेहिति, दारगं वा पमजेहित्ति झुंजावेहि, घरेहिं वा णेजा, अम्हे णात्राए कम्मं करेमो, भंडभारेति जहा भंडभारियं ण वा किंचि करेति, थेरा उब्वे ईर्याध्ययनं ॥३५७॥

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384