Book Title: Acharang Churni
Author(s): Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 375
________________ श्रीआचा रंग सूत्रचूर्णि: ॥३७३ ॥ कप्पति, थेराणं किंपि कप्पेअ, कारणजाए कुजावि, भाषितव्यं विभूसापडियाए वि, निम्गमो सो चेव, णवाणं वत्थाणं स्यहरणादिवदा आलावगा, अविया मतिलाणि विभूसापडिया धरेति, वरं अन्नाणि लभंतो । इति सप्तमं सत्तिक्कगं समाप्तम् ॥ संबंध-केण सो आयारो १ केवतितो ? भगवता, आचारवस्थितेन वा भावणा भावेयव्त्रा, इमा वा इत्तियातुला, भावणात्ति भावयंति तमिति भावयति वा अनया भावनया, अज्झासो भावणत्ति वा एगठ्ठे, णिक्खेवो चउच्त्रिहो, दव्वे गाहा, दवं गंध गाहा ( ३३० ) गंधंगेहिं वत्थे भाविअंति, तिला य पुष्पमालादीहिं, आदिग्गहणा कविल्लुगादी भाविअंति सीतभावं चणक - काणं, सियवल्ली एगा वालाणं, मियाणं घोडगाण य, आदिग्गहणा आगदीहिं भाविंति भावे दुबिहा - पसत्था य अपसत्था य, अपसत्था पाणवहमुसावाया (३३१) पाणवहा पढमं घिणाति पच्छा णिद्धं ईहेति, वीरल्लसउणं वा, मुसावाते वाणियगाणं च, अहवा दंसणाणचरिते गाहा (३३२) जहा य भावेयव्वा तासिं लक्खणं वोच्छामि सुलक्षणतः आत्मीयदंसणं भावणा, अप्प| सत्था धीयारवच्छलगाणं तन्भत्ता ओचिट्ठभायणाणि गिव्हंति, अप्पगं बलं दावेंति, नाणेवि अप्पसत्था-दंभकाराद्धितिं कृत्वा, नीतिलाघवमासुरैः । नातिसूक्ष्ममुलूकादि, तापिञ्जाकरणाद्यशः ||१|| चरित्तेवि जहा वृक्षमूलिकायां एवमादि, ताहे तवे पंचग्गतावणादी, वेरग्गे सते कवलंतस्स कुब्जंमि पुरे लिख्यते, तं पासिता वेरग्गं भावेति, एसा अपसंस्था, इमा पसत्था दंसणे 'तित्थगराणं' गाहा (३३३) जहा भगवं जोयणणीहारिणा सण धम्मं कहेति, सव्वेसिं सभासाएं परिणमति, जहा 'एकरसमंतर - | क्षात् ०' कस्सऽण्णस्स १, एवं पवयणे दुवालसंगं गंभीरं, सव्वतो रुदं, प्रवचनं वेत्ति प्रावचनः सब्बो दसपुब्बी चउदपुच्ची- पभू ! घडाए घडसहस्सं, अनिसाचारादी, इड्डी विउव्वणादी जहा 'इत्थी असी पडागा' एतेसिं अप्पसत्थाणं अतिक्रमणं दूरत्थाणं भावनाध्ययनं ॥ ३७३ ॥

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384