Book Title: Acharang Churni
Author(s): Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 374
________________ सप्तताका: श्रीआचागंग सूत्रचूर्णिः ॥३७२॥ DC PRE सिया मेरा, आमज्जेज वा पमज्जेज वा एकसि पुणो पुणो, सादिजणा करायेति करेतब्धा वा, ण वा करते समणुजाणेजा, समणुमोदणा परियाइक्खिजा, मक्खणा उव्वलणधावणा आलावगसिद्धा, णहा पदा फुसिता कोविता अलत्तगं गिण्हंति, एवं काएवि, एवं कार्यसि वणं गलगंडादि, अरतीओ अंधारईओ, असियाओ अरिसाओ, पिलगा भगंदलं, अपानप्रदेसे सत्थेण अच्छिदणा विच्छिदणा, सीतोदगादि उच्छोलणा, तेल्लादि आलेवणा, जतो उठ्वणं जाते उठुविजति उठ्यवितो य सज्जति, पालुंकिमितो भगंदलाओ, कुच्छिकिमिता गंडूलगा किमिया य, से से परो दीहाओ सिहा अग्गगाई कप्पेति छिंदति संवट्टेति समारेति, कण्णाणि भच्छिफुमणं कन्नघं पदंसेयच्वं, सेओ प्रस्वेदो, जल्लो कमढो मल्लो, पायवो रुक्खो, रेसो चेव पाणिस्स पंको भवति, अणंतरं पुण आगंतारे कोउच्छंगो, एगम्मि जुण्णगो उक्खिते, पालियंको दोसुवि, अणुफासणं थोवं पातुं पच्छा देसणं, एवं अणुपालणंपि, मूलाणि वा, पाहणाओ, कन्नाणि सुद्धेण वडवलेण विजामंतादिणा, तम्हा अपडिकम्म सरीरेण होयव्यं, किं कारणं ? जेण तिगिच्छा, एवं रसाणीए पचंति, पयंति माणवा, पचंति पूर्वकृतेन कर्मणा, ते पञ्चमाणा अन्योऽन्यपि संतापयंति, यदुक्तमातापयंतीत्यर्थः, इति साम्प्रतं पापंति, नेवि एति एयंति अणंतगुणं कटुगविवागं कम्म एति, करोत्यस्मिन्निति कट्टुं, एतेत्ति कर्तारं एति | कर्म, कटु कडाणि वेदेति, कृत्वा च कृतानि च वेदेति कर्माणि कम्मं इत्यर्थः, वेदगं चिरं कारए वा एस, वेदणया वेदणापि विदार्यतो विगतो भवति कर्मणां ते पच्छा प्रकृतिपुरुषेश्वरनियतवादीनां विगमनं विविक्तिः, अथवा कृत्वा यदुक्तं भवति फुसति च, तम्हा संपयं ण करेमि दुवं । छठें सत्तिक्कयं समाप्तमिति ॥ अण्णमण्णकिरिया दो सहिता अप्णमण्णं पगरेंति, ण कप्पति एवं चेव, एयं पुण पडिमापडिवण्णाणं जिणाणं च ण | amanna ३७॥

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384