Book Title: Acharang Churni
Author(s): Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 379
________________ विमुक्त्यध्ययन श्रीआचारांग सूत्रचूर्णिः ॥३७७॥ भुत्तं पडिसेवियं, आविःप्रकाशे कर्म, रहः अप्रकाशं रहो कर्मः, अरहारहसि कृतानां मानसिकानां भावानां प्रकाशकृतानां च काइकानां वेत्ता भगवं जानको इत्यर्थः, तं तं कालं तीतानागतवर्तमानं तिहिं जोगेहि वट्टमाणाणं, सबलोए उडलोए अहोलोए तिरियलोए, | सव्वजीवानां तसथावराणं भावे जाणमाणे पासमाणे विहरति, अजीवाणं च, अभिसमिच्चा ज्ञात्वा, किं कृतवान् ?, धम्म आख्याति छजीवनिकाये तेभ्यश्च विरमणं, वट्टमाणेड, ताव आतिक्खे एतन्मात्रं, पत्थि उत्तरिएणं, एतद्विशिष्टो एतद्वयतिरिक्तो वा आख्याति, | पूर्वेः भावाः, एतद्व्यतिरिक्तो न कश्चिद्धर्मोऽस्तीति तम्हा वुत्ते पढमे महव्वए, तस्स उपसंपजनार्थ, ज्ञानभावना दर्शनभावना चोक्ता, चरित्रभावनेयमपदिश्यते, भावयतीति भावना, यथा शिलाजतो आयसं भाजनं विषस्य कोद्रवाः, सिद्धा य गाहाए व इमा भावना, तत्र इमा पढमा रियासमितेणं गच्छंतेण य भवियब्वं, एसणासमिति, आलोगपाणेति, आलोगो प्रेक्षणा, आदाएं दोसाणं आपजेत | पाणादि, निक्खेवणासमिति, आदागग्गहणेण वतिक्कायाण सप्तभंगा वायासमितिरुक्ता संजमे, इदानीं आध्यात्मिकी मणसमिति,D कहं ?, जे य मणे पावए सकिरिए, एवं वई व, अहासुत्तं जहा सुत्ते भणितं, अहाकप्पं जहाविधि, अहामग्गं जहामग्गं मग्गो नाणादि, अहातचं जहासत्यं, हासं परिजाणे न हसे इत्यर्थः, हसंते संपाइमवायुवहो, हसंता किल संधेत मुसं वा ब्रूयात् , अणुवीयि पुव्वं बुद्धीए पासित्ता, कोहे पुत्रं अपुत्रं ब्रूयात् , इह परत्र च दोपं ज्ञात्वा, कुंचंश्च कार्याकार्यानभिज्ञः, लोभस्य दोषां ज्ञात्वा, तं परिज्ञाने, भयसीले उरगजातीओ, आचारं भणति, तइएणं अदिन्नादाणसंरक्खणत्थं अदिण्णादाणे णियत्तित्तं च भावणा, आगंतारेसु अणुचिन्त्य उग्गहं जाएज, पभुसंदिट्ठाइसु उग्गहणसीले, एतेण डगलच्छारमल्लगउच्चारादिसु अणुग्णविजति, जइ सागारियस्स, उग्गहो ततो मनःसंकल्पः कल्पते, ते संघाडइल्लगादिसु अणुण्णावंतु, भंजेज जहा रातीणिया, गंतओ वा सामिएसु जाएत्तु ततो ||३७७॥

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384