Book Title: Acharang Churni
Author(s): Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
MPUNITI
श्रीआचारांग मूत्र
चूर्णिः ॥३८१॥
HTurmHERI
तेण अणंतजिणेण ताइणा, महगुरुत्ति दुःखं ते धरेउं महब्बते, गुरु च महागुरुं णिस्सीकरेत्ति, खडूंतेत्ति यदुक्तं भवति, कहं ?] विमुक्त्यक्षपणकरा उदीरिता प्रेरिता, जहा तमेव तेऊत्तिदिशं तमं अंधकारं, तेउ आदिचो, तिदिशिं उर्दू अहे तिरियं, जं च तम ध्ययनं नाशयति प्रकाशयति च, एवं ते महाव्रता प्रकाशाः। किंच-सितेहिं भिक्खू (१४२* ) सिता चद्धा अष्टविधेन कर्मणा, अहवा तिहिं पासेहि, असितो गिहपासनिग्गतो कर्मखवणउज्जतो वा, संमं ब्रजे परिव्रजेति, असञ्जमाण इति, कस्मिन् ?, इत्थीसु, इत्थी गुरुयतरा, मूलगुणा हिता, उत्तरगुणा-जहेज पूयणं पूयणं सकारः, स एवं मूलगुणउत्तरगुणावस्थितो ण इहलोगपरलोगणिमित्तं तपः कुर्याद् , जहा इहलोगनिमित्तं धम्मिलो परलोगनिमित्तं बंभदत्तो, अणिस्सिते अनासृतः इहलोगं, परलोग-इदं ण परलोगं, तहा परं कामं एवं गुणजुत्तो ण मिजति ण भरिजइ कामगुणप्रत्ययिकेन कर्मणा, न वा मूर्च्छति, अहवाण विजतेजो हि जहिं वदति सो तहिं विजते दृश्यते, तहा विमुक्तस्य (१४३*) वेण प्रकारेण मुक्तस्य परिणा-ज्ञानं परिण्णा चरतीति परिणचारी तस्य परिन्नाचारिणः, धितीमतो-धृतियुक्तस्य, दुःखं परीसहोवसग्गो तं खमिति-अहियासेति सहति तस्य दुक्ख| क्षमस्य, कस्य ?-भिक्षुणो, किं भवति ? उच्यते-विमुञ्चति(विसुज्झइ)निट्ठति मलं कम्मरयं वा पुरे भवे कडं पुरेकडं असंजमेणं, कहं विसुज्झति ?, समीरितं-रूपं सम्यक् ईरितं प्रेरितं इत्यर्थः, रूप्पं समलं किटो सो अग्गिणा तावियस्स फिदृति (१४४*) सच्चेवंगुणजातीओ यो भिक्षुः, कस्मिन् च व्रते परिज्ञानसमए-ज्ञानोपदेशे वर्तते, उक्तं च-"ज्ञातागमस्य हि फलं." निरासंसः आसंसा. प्रार्थना, सा च इहलोगे परलोगे वा, तत्र प्रार्थयति, आरते उवरतः मेहुणा चरे-विहरे, यः एवं चरेत् स कर्मभ्यो विमुच्यते, कह ? | || भुजंगमे, भुजंगमः सर्पः जीर्णत्वचं जहा त्यजेत् , दुहसेजासंथारा संसारा विमुच्यति, कः?, माहणः जमाहु ओहं (१४५%) ॥३८ ॥
m
AURATRAPimm

Page Navigation
1 ... 381 382 383 384