Book Title: Acharang Churni
Author(s): Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 384
________________ श्रीआचागंग सूत्र चूर्णिः // 382 // / आहु-उक्तवान् तीर्थकरो ओहं सलिलं अपारगंन्यस्य पार न गम्यते, कस्य ?-महासमुद्रस्य, अहवा महासमुद्र इव भुयाहिं | विमुक्य| दुत्तरो एवं संसारो दुत्तरो अणुपातेणं, अधस्तं परिजाणाति दुविहाए परिणाए जेण उवाएण उत्तरिजति, जाणित्ता य करेति स || ध्ययन पण्डितः स मुनिः स ओहंतरः स चांतकरत्ति उच्यते, अन्यच जहा य बद्रा (146*) जेण प्रकारेण जह रागादिभिः समतीता तिण्णि तु इह मनुष्यलोके, केन बद्धा ?-कर्मणा, के नट्ठा ?, पया नाम जीवा, जहा बद्धाणवि परो वेरमणाद्यैस्तपसंजमेण वा, अहा तहा यथातधत्वेन बंधमोक्षं ज्ञात्वा कृत्वा च स अंतकड इह उच्यते। तस्यैवंगुणयुक्तस्य इमंमि लोए (147*) परमपदो इमो लोगो माणुस्सभवो परो देवलोको उभए वा इहलोगे परलोगे, उभए वा बंधनं कर्म तत्तस्य न विजते किंचिदपि, पच्छा तस्स बोच्छिण्णस्सऽबंधणस्स किं भवति ?, उच्यते-से हु निरालंबणः आलंबणं-सरीरं असरीर इत्यर्थः, न कर्म तस्मिन् प्रतिष्ठितं सो वा कर्मसु पसत्था, तस्स को गुणो भवति ?, उच्यते-कलंकली संकलेया भवसंततिः आउगकम्मसंतती वा, पवंचो हीणमध्य| मोत्तमपदा भृत्यस्त्रीनपुंसकपितापुत्रमादी नटवत् कलंकलीभाव एव प्रपंचः तस्मात्कलंकलीभावप्रपंचाद्विमुच्यते पुमान् वा, प्रकामं मुच्यते विमुच्यतेति, निव्याणं गच्छंतीत्यर्थः, बेमित्ति न मयं तीर्थकरउपदेशात् आचार्यसुधर्मो ब्रवीति, अथवा भगवान् श्रीव मानस्वामीति, अथवा अस्य वृत्तार्थस्य अयममिसंबंधो तस्याकर्मचारिणोपसंपन्नस्य चतुर्थचूलोपचारिणः प्रमादाचरितं पंचा माहूणो मल्यते स्थिती, शेषं तदेव // इति आचाराङ्गचूर्णिः परिसमाप्ता। प्रत्नानामप्यादर्शानामशुद्धतमत्वात् कृतेऽपि यथामति शोधने न तोषः, परं प्रवचनभक्तिरसिकता प्रसारणेऽस्याः प्रयोजिकेति विद्वद्भिःशोधनीयैषा चूर्णिः, क्षाम्यतु चापराधं श्रुतदेवीति / HOTO B ULegimg SHRISHINAGAR IHIT

Loading...

Page Navigation
1 ... 382 383 384