Book Title: Acharang Churni
Author(s): Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
AL
भावना
ध्ययनं
श्रीआचारांग सूत्र
चूर्णिः ॥३७६॥
N
ASIAHINISTRARI
A
Summam
विदेहेन विदेहवइदिन्ना, विदेहजच्चा, प्रियं करोति प्रेयकारणी, नास्य पओजणं, अणोजा सेसवइ, दविणजातस्य पती, दक्खे क्रियासु पतिण्णो जाणका, पडिरूवो रूवाइगुणो, भद्रस्वभावः भद्रका मध्यस्थ इति, विणीतो विग्धादिगुणजुत्तोविण माणं गच्छति, णातपुत्तेवि ण थटे, णातकुलाजातः, विदेहदिन्नोति विदेहाए जेणित्थ जातो विदेहवर्चभूतो वा, गुरूहि अब्भणुन्नातो दोहिं वासेहि गतेहिं, मणुस्सधम्माओ मणुस्सभावो सोइंदियादि वा, णाणं बुज्झाहि चरित्तधम्मे, अंतोदीपं दीपशिखावत् सव्वाओ, विधिअणियट्टा सरीराओ, पोरिसपमाणपत्ता चतुभागो, मंजुमंजुत्ति मधुरं, अपडिबुज्झमाणे ण विभाविञ्जति, रोरेणं कंको भवति, छिन्नसोतित्ति इंदियसोएहिं न रागद्वेषं गच्छति, कह छिन्नसोते ?, कंसपादी दिटुंतो, उदगं कंसभाणे ण पविसति, एवं भगवं उदगं | ण पविसति, संखे जहा रंगणं ण गेण्हति एवं भगवपि कम्म, जीवो अपडिहयगई एवं भगवंतो जत्थ सीतउण्हभयं वा, जत्थ न | पडिहम्मति गतिगमणमि, एवं भगवं ण किंचि अवलंबति तवं करेंतो देविंदादी, एवं वसहीए गामे वा अपडिबद्धं, सारयं न कलुसं, पुक्खर० एवं कम्मुणा णोवलिप्पति, कूर्मवत् गुप्तेन्द्रियः, विहग इव ण वसहीए आहारोवधिमित्तव्य पुच्छति, खग्गविसाणं व एवं एक्को चेव, रागदोसरहितो, भारंडवत् अप्रमत्तः, कुंजर० सूरभावो सौर्य सोडीयं वा, एवं परीसहादीहिं ण जिजति, सेसा ) जहासंभवं वच्चा, जच्चकणगं वा जातरूवे पुणो कम्मुणा ण लिप्पति, बहुसहा वसुंधरा एवं भगवंदवतो सचित्ते दुपदादिसु अचित्ते वज्झचामरादिसु मीसए आसहत्थिमादिसु सइथिउत्तेसु, खित्तकालभावेन, बुध्यतो बोधिवान् , अन्नतरं नाणं लोगप्रमाणं ओधी, पव्वइयस्स चत्वारि नाणाई जाव छउमत्थो, खाइयं दंसणं अहक्खायं चरितं, सुचिभावो सोवचिका तेसिं फलं परिणिव्वाणं तस्स मग्गो नाणादी ३, झाणंतरिया सुहुमकिरियं असंपत्तं, अरहंति वंदणनमंसणाई, जिणा जिणकसाया, तत्र अभिप्रायः अध्यवसायः!,
A

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384