Book Title: Acharang Churni
Author(s): Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 372
________________ सप्तसप्तकाः श्रीआचा- रांग सूत्र चूर्णिः ॥३७०॥ manu काइयभूमी वा गिहमझ, गिहमुहं अग्गुमरो, गेहिवारं उग्घाड वारिया, गिहंगणं उग्वाडं, माराणंतरं, गिहवचं पुरोहडं, मडगं मृतकमेव, वच्चं जत्थ छड्डिजति, डज्झति जत्थ तं छारियं, मडगलेणं मतगगिहें, जहां दीये जोगविसए वा, थूमिया चियंग, | इंगालदाहसि वा जत्थ इंगाला डझंति, खारो जत्थ तित्तकुंतलया डझंति, गावीसुरमंतीसु मसगाई सरीराई उवममणत्थं डझंति, अढिगाणि वा, गाविआलोगे जत्थ गावीओ लिहंति, मट्टियाखाणी जत्थ कुंभारा मट्टियं खणंति, लोगो वा, सेओ पाणियमिस्सतो पंको, जत्थ खलु पतिपणो, जत्थ उल्लिया भूमी, आययणं, एतेसिं द्वाणाणि देसो वा उंवरपव्वंसि वा, पव्वं णाम जत्थ पत्ता पुष्फा फला वा सुकविजंति, जग्गोहासपिलुक्ख पिप्परि, मालुगा वल्ली भवति, वणे वति अंबत्रणमादी, चंपगवणमादी पत्तोवगतं, वल्लीपुप्फोवगा जहा पुन्नागा, फलोवगा जहा क़वित्थादी, णिच्छा उवगा, तंजतणं णंदिरुक्खादी, उवयोगं गच्छंतीति उवगा, से भिक्खू वा २ राओ वा वियाले वा, वारगं णाम उच्चारमत्तओ, अप्पणगं परायगंवा जाइत्ता अभिग्गहिओ धरेति न | णिक्खिवति, विगिचति बोसिरति, विसोहिति निल्लेवेति सेतमादाणं झामथंडिलादीसु परिहावेति, तृतीयं समाप्तं ॥ ट्ठाणणिसीहिगाउच्चारभूमि पत्तस्स रूवाई, तेहिं रागो दोसो वा ण कायब्बो, से भिक्खू वा २ वा जहेब जाई रूवाई 'ण सक्का चक्खुविसयमागयं ण दटुं जंतंनिमित्तं गमणं तं चयेज्ज, तंजहा-चप्पाणि वा पुधभणिताई, कच्छादीवि य भणियब्वा, गाममादीणि पेच्छामो आगाराओ य पासायंताओ, पहाविते तेसिं चेव, जहा सोपारए लित्ता, महामहावि एतेसि महिमा, उम्मगं | वालमादी, णगरस्त वा, गामवहाणि गामघायाणि, आसकरणाणि आसा सिक्खाविअंति, रहचरियादिसु जह हत्थी सिक्खाविजंति, | वेलुग्गाहा गहिता, उट्टगोणमहिसा, उट्ठाणाणि चेव सण्णादी, जुद्धाणि. तेसिं चेव, मेंढगादीण य णियुद्धं, सविवसं खलीकरेति, m arame

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384