Book Title: Acharang Churni
Author(s): Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
AINING
DE
श्रीआचा-VI
| एगो वा २, ३, ४, तेहिं सद्धिं एगततो ठाणं ठाएमाणो आलिंगणा वजेज, जम्हा एते दोसा तम्हा अंतरा सुवंति, दो हत्था अणा- समा.काः गंग मूत्र- बाधा, चउहि द्वाणं द्वाएजा, अचित्तं अवसनिस्सामि, अवमजणं अवत्थंभणं, कुठे खंभादिसु वा पट्टीए वा, पट्टीए उरेण वा, घृणिः | अवलंबणं हत्थेणं, लंबंता परिस्संता, अग्गलादिसु अवलंबति, द्वाणे परिचाओ, कायविपरिकमणं सवियारं चंकमणमित्यर्थः, उच्चा
रपासवणादिसु भवति तं जाणेजा, मणिरुद्धगामट्ठाणं ठाइस्मामि, कहं सन्निरुद्धं ?, अन्न अज समेति अप्पतिरियं एगपोग्गलदिट्ठी अणिमिसणयणे विभासियव्वं, परूढणहकेसम, पढम ढाणसत्तिकयं समाप्तं ।।
से भिक्खू वा भिक्खुणी वा अमिकंखेज णिसीहिय उवागच्छित्तए जहा ठाणमत्तिक्कए पढमावजणिसीहियासत्तिकग, सअंडं थंडिल्लंण उवागच्छंति, अप्पड उवागन्छति, पादपुंछणं रयहरगं तं गहाय सतं, सए असंते णडे हिते विस्सरिते उल्ले वा परायगं जाएतावि गिझंति, वोसिरति विसोधेति णिल्लेवेति एगहूँ, गाहा 'खुदाइसंनिरुद्धे' पडणादिदोसा, बीयाणि पडिसारेति ग पडिसाडिस्संति वा खलगादिसु, काहिति वा अञ्चणिया, काया बीएहिं द्वाति, तिसु वा द्वाति द्वाविस्संति वा खेतादिसु अणंतरहियादि जाव बंधो भणितो, आगंतगासु वा आरामागारेसु वा, उजाणं जत्थ उजाणियाए गंमति, णिजाणं जत्थ मत्थो आवासेति, गिहा एतेसु चेव, अद्यालग एव चरिया, अंतो पागारस्स अट्ठहत्यो, दारं च गोपुरं, पागारो, तत्थ छहुंताणं पंतावणादी, दगमग्गो मग्गो णिक्का सारणी वा पाणियाहारिपंथो, गुत्तागारं तं चेव पडिबंध, मिन्नागारं रहसंद्वियं, कोट्ठागारं धनसाला, जाणमाला मग डादीणं, वाहणसाला बलद्दादीणं, तणसारा वा, लीच्छुभत्ति तुससाला कुंभकारा जत्थ तुसा दुवैति जवगोधूमाणं, तुसमाला पला| सरस भरिता, गोमयसाला च्छाणुंडगा करीमो वा, महाकुलं रायादीणं, महागिहं राउलगिहं, आवासोश, इत्थीणं जा सण्णाभूमी ||३६९।।
MPIRINNIMAFAIIMIT

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384