Book Title: Acharang Churni
Author(s): Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
श्रीआचा रांग सूत्रचूर्णिः
॥३६३॥
परिक्रम्म वा, जंगियमादी वा दव्ववत्थं, भाववत्थं सीलिंग सहस्साई अट्ठारस साहुगुणे णियत्थो, भाववत्थसंरक्षणार्थं दव्ववत्थेणाहिगारो, सीतदसमसगादीणं च, जंगमाज्जातं जंगियं, अमिलं उट्टिणं, भंगियं जयसिमादी, सणवं सणवागादि, णेच्छगं तालसरिसं, संघातिमतालवति वा, क्षोमियं मूलकडं कप्पति, सण्हं ण कप्पति, तूलकडं वा उष्णियउण्णियउट्टियादि, तरुणीनीसातो आरम्भ जाव चत्तालीसा, सोलसश्रुता आरम्भ जाब तीसा जुगत्रं, ण णियमा तरुण्यो, तरुणो जगबंधू भजित्ता, जति व पत्तल जति अातंका अप्पाका वा थिरसंघयणो, एकं जिणकप्पिओ, आयंकिता य जहा समाहीए, अथिरसंघयणो तिण्णि, थिरकष्पितवस्त्रिणो एगं पाओणति, आयारसंति आयारसंतिए धरेति, भणियं च-तिष्णि कप्पा जहणणेणं पंच दढ दुब्बलाई गेण्हेजा सत्त य, निग्गंथीएवि संघाडीविभासा, पडिस्सए दुहत्थवित्थरा, सण्णाभूमी भिक्खायरियाए दो तिहत्थाओ, एंगा समोसरणे चउहत्था, जह भिक्खं अद्धजोयणा, परेण सुत्तादिपलिमंथो, उग्गमदोसा, एगं साहम्मियं समुद्दिस्स नहा पिंडेसणा एत्थ आलावगा, कीतादि विसोहिकोडी, धायंता कता संजयट्ठाए, दाउं कामेण रत्तकद्दममाणासामुली वालक्खासादित्तियांदिणाइणा घडं पोहम्माई द्वावेति, महं अघाडगादि, अमाणं निसंस आहोडियं संपवितं वा, विसोधिकोडी सव्वा संजयट्ठा ण कप्पति अपुरिसंतरकडादी, पुरिसंतरकडा पति, महद्वणमुल्लाई छात्तरीए परेण अट्ठारसहं वा, आईगाणि चम्माणि सहिणाई, संकल्लाणाणि सण्हाई. लक्खणजुत्ताणि य, आया जायाणि आयताणि, कायाणि, जत्थ इक्खागवण्णो पडिओ, तत्थ मणी, तस्स पभावेण सोवालो जाओ, अइगाणं पदवित्ते मुसो सग्गो, आवणे तु विजति जारिसी मणीणं पभा, सिरीए वत्थाणं भवति, एयाणि कायाणि, अहवा आयाणि खोमियाणि, पलेहीयाणि पलेहाणि दुगुलाणि, दक्खिणापहे वागेसु पच्चुप्पण्णाणि काये, पायालो दीवाणं मुगाणि, सण्हाणि अमुगाणि, देशरागाणि
वषणा
॥३६३॥

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384