Book Title: Acharang Churni
Author(s): Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 363
________________ খাগলা रांग मूत्र चूर्णिः ॥३६१।। तत्थ णिरुं आगतो, अज्जा एते ण दापति, एन्थवि आगते, अस्मिन् संखडीए वा, तिपिकालो, अणुवीति विचिंति पुवं बुद्धीए॥ | माषापासित्ता निश्चितभासी सिद्धभासी, सम्यक् संजतो भाषेत, संकितः मण्णेत्ति, ण वा जाणामि, एगवयणं वृक्षः इत्थी बदनं कन्या जाता वीणा लता, पुमवयणं राया गिरी सिहरी, णपुंसगवयणं वणं अच्छि कंसं, अज्झत्थं आयरियसन्नागारं नाउं सन्नाभूमी गंतुकामो अणुण्णवति, उवणीतवयणं पढाहि, ता भणति-तुम्भं पसाएणं, अवणीतं तुम सोत्ति भणिते भणति-नाहं सोति, उवणीतअवणीतवयणं अहो रूपवती स्त्री किंतु कुशीला, अवणीतउवणीतवयणं विरूवरूवो फोकणासो कालो, किंतु इस्सरो, ण य भिक्खायारसीलो, तीतादि अतीतत्वात् , करोति करिस्सति, पञ्चक्खं एस, देवदत्तः सो, एगवयणं वतिस्सामीति, तदेव वदिज्जा, इत्थि पुरिसणेवत्थितं ण वदेज्ज एसो पुरिसो गच्छति एषोऽप्येवं, एवमतिनिस्संदिद्धं अन्नहा वा, एवं णिस्संदिद्धं नाणकज्जेसु ण वत्तव्वं, चत्तारि भासाजाता वक्तव्या, केन तानि उक्तानि?, जे य अतीता अरहंता, अचित्ताई णिज्जीवाई, वण्णादिगुणजुत्ताणि चयोवच| याई, अनित्यो वैशेषिकः, वैदिको नित्यः शब्दः, यथा वायुर्वायनादिभिरभिजिज्जते, एवं शब्दः, ण च एवमरहतानां, यथा पटः | चीयते अवचीयते च एवं विप्परिणामसभावाणि, ते चेव णं सुन्भिसदा पोग्गला०, पुचि न भासा भासिज्जमाणी भासा भासासमयंति वीतिकंता वा णं अभासा, दृष्टान्तो घटः, पूर्व पांशुकाले न घटः, मुद्गराभिघाताच्च अघटो भविष्यतीति जो नासेज्जा, जहा काणं काणमिति मोसा, चोरं चोरमिति, सच्चामोसा दासचोरस्तं, स तु दासः न चोरः, सहऽवजेण सावजा, सकिरिया कम्म जेण भवति, ककसा किसं करोति, कटुकी जहा मिरिएहिं वावडवडादिवुत्तो समाणो, णिठुरा जकारसगारेहि, फरुमा णेहवज्जिता, अण्हयकरी आश्रवकरी, छेदकरी प्रीतिच्छेदं करेति, भेदं स्वजनस्य भृतस्य वार्थस्य परियभृतो, अभिकंख जमं सोक्खं वान भाषते, ॥३६॥ ANTIDAI IBNIRAUMIIIIIIIIIIIIIIIIIIIIIIIIIIIRAAmer IMIRMIRMIRMIHIRUPAIIMARE ALHLIMPAINITION

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384