Book Title: Acharang Churni
Author(s): Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
शय्याध्य०
श्रीआचारांग सूत्र
चूर्णिः ॥३५४॥
देहि, वितिया पडिमा, ततिया अधासमण्णागता णाम जति बाहिं वसति बाहिं चेव दुक्कडाणि, णो अंतो, साहीओ ण वेसणीओ आणेयव्या, अहणं अंतो अंतो चेव इकडाणि चेव, णत्थि तो उक्कुडगो णेसिज्जिओ विहरिजा तच्चा पडिमा, अहावरा चउत्था अहासंगडा तत्थत्था अहासंगडा पुढविसिलाओ पट्टओ पाहाणसिला वा कट्ठसिला वा, सिलाइग्गहणा गुरुया अहासंधडग्गहणा भूमीए | एलगग्गं चेव, अलाभे उक्कुड्डुगणेसिजतो चउत्था पडिमा, मिच्छा, पडिमापडिवण्णा दीहतवे अप्पिण०, जय णाम सअंडं ण पञ्चप्पिणंति, अप्पडं पडिलेह पमजतोविय विणुधुणिय चलिय पञ्चप्पि० लेहित्ता व राओ वा वियाले वा पवडणमादी दोसा, सेजासंथारभृमीए गिज्झतीए इमे आचरियगाई एक्कारस मुतित्तु सेसाणं जहाराइणिया, गणी अण्णगणाओ आयरिओ, गणधरो अजाणं वावारवाहतो, सव्वेसिं एतेसिं विसेसो कप्पो, वातादीण य द्वाणं तत्थेव, समविसमपवायाण य तत्रैव, अंतो मज्झे वा, बहुफासुगादी सेजा संथारगा आलावगसिद्धा, णवरं आसादेति संघट्टेति आसतं-मुहं पोसियं-अधिट्ठाणं, पवायणिवायमादिसु पसत्थासु सइंगाला, अप्पसत्थासु सधूमा, पडिग्गहियतरं विहारं विहरेजा णो किंचि गिलाएजा वलादि णाम मातं करेति, कहं ?विसमदंसमसगादिसु बाहिं अच्छति अण्णत्थ वा इति ॥ शय्याऽध्ययनं परिसमाप्तं ।।
संबंधो सेजाओ भुजित्तु सण्णाभूमि गच्छंतस्स रिया अहासेजं च भिक्खं च मग्गंतस्स रिया सोहेयव्वा, ताए विही भाणियव्वा, ठाणाओ अणंतरं वा रिया, तस्स उद्देसगाहिगारो सोऽविरियाविसोधिकारगा (२१३) तहेति इमो विसेसो-पढमे पंवेसो णिग्गमो य सरते अद्धाणजयणा णावजयणा वा बितियए णावारूढे छलणं णाम जंघाहिं संतारिमे व पुच्छियव्वं सपच्चत्रायणिपञ्चवाये, ततिए दाणं नावियादीणं अप्पडिबद्धो य उवधिमि बच्चे, ण य रायसंपसारियं गाहावइसंपसारियं वा, वजेयव्वा,
॥३५४॥

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384