Book Title: Acharang Churni
Author(s): Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 345
________________ पिडपणा श्रीआचा रांग सूत्र चूर्णिः ॥३४३।। IN THIMIRENA वा बहुपरियावण्णं णाम परिद्वावणिय, बहुभिः पर्यायैः आपनं बहुमिः पर्यायापन्नं, गिलाणपाहुणगायरियमादीहिं । साहमिया संभोइया उबहिसुत्तभत्तपाणादिसु, मणुनामणुन्नंसि य भंगा चत्तारि, अपरि० परिहारतवं न पडिबना, सखिने उबस्सए अन्नसाहिते ता अन्नपाडए वा सग्गामे, अणु पच्छा, परिहवेंतेणं पाहुणगिलाणादी परिचत्ता, तत्थ गंतुं वदिज्जा-इमे भे असणपाणखाइमसाइमे भुंजह, पाणे, परिभाएह वा णं, उके सतमेव परियाभाए वा, अण्णमण्णेसिं देह, जावतियण्णं भन्नति, मुंजंतस्स पारिट्ठावणियं, भुत्ते पढमे कप्पं दाऊण इतरेण कप्पेतव्वं, अह भणाति इतरेण चेव परिवाएयव्यं वा। से भिक्खू वा भिक्खुणी वा परं समुदिस्स चारभडं कुलपुत्तगं मतहरगं वा, णीहडं बाहिं णिप्फिडितं, तं पुण छिन्नं वा अच्छिन्नं वा, छिन्नेत्ति देयं कुलगस्स वा, विवरीयमच्छिन्नं, समणुण्णातं गिण्हाहि, णिसटुं, एगंते पडी० सओ य गिहत्थाणं भावं आगारेहिं जाणित्ता एतं कप्पति एतंण कप्पतित्ति ।। णवमी पिंडेसणा समत्ता॥ संबंधो साधारणाहिगारे इमंपि साहमिएहिं साहारणं, मा ण सामन्नं, तं पुण विण्डं तिण्हं वा, तस्स अणापुच्छा जस्सिच्छति तस्स देति असामायारीए वदृति माया, सेत्तमादाय-तं गहाय तत्थ गच्छिज्जा, संति पुरेसंथुता पुब्वायरिया पव्वावगा आगता तेसिं देमि, जया वा आयरियाण मज्झगता जेसिं पासे सुतं पढितं सुतं वा ते पच्छासंथुता तेसिं, खद्धं २, कामं णाम इच्छातः, अहापज्जत्तं जहा पज्जतं जावइयं वा वदेज्जा, इहरहा साधारणतेणिता, इमा णिसाधारणतेणिया, अहवा तदपि सामण्णं आलावगसिद्धं चेव, भद्दगं णाम मणुन्नं धन्नादि, संपत्तं वा, भिक्खागतो चेव भुजति जिब्भादंडेणं, विवन्न वन्नादीहिं विगतं विवन्नं, विगतरसं वन्नगंधरसफासेहिं वा नृ(५)प्रदेइ अण्णेसिं रसेहिं वा का (४) आहारति, माया णो, एवं अंतरुच्छणं दोण्हाराणं मझ, IDUAll V EMAITHUNI ॥३४३॥

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384