Book Title: Acharang Churni
Author(s): Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
AIIMa
शय्याध्ययन उ०३
श्रीआचा रांग मूत्र
चूणिः ॥३५१॥
A HITAPATI
मारंभेणं महता आरंभसमारंभेणं अणेगप्पगारेहिं च आरंभेहिं संजयट्ठाए छापत्ति लिप्पति संथारगा उयरगा कुणंति वारं करेंति D पीवंति वादो अ, सीतोदगपडे अभितरता सण्णिक्खित्ता, अगणिकायं वा उजालेंति, पाउया वा जे एतेसु उवागच्छंति, इतरा| इतरेहिं पुवभणितं दुपक्खं कम्म सेवंति अपसत्थासु, जहा रागो दोसा य, पुन्नं पावं, इहलोइयं पारलोइयं च, अहवा संपराइयं ईरियावहियं एसा महासावा, अप्पसावजाए अप्पणो सयट्ठाए चेएति, इतराइतरेहिं इह अप्पमत्थाणि वजित्ता पसत्थेहिं पाहुडेहि णिव्याणस्स सग्गरस वा एगपक्खं कम्म सेवति, एगपक्खं ईरियावहियं, एमा अप्पसावजा, एतं खलु तस्स भिक्खुस्स वा० सामग्गियं ॥ इति शय्याध्ययनस्य द्वितीयोद्देशकः समाप्तः ॥
संबंधो अफासुगेणं विवागे फासुगाणं गहणं, वसही सेया णो सुलभा, फासुए च उपस्सए आहारो सुहं सोहिज्जति, से वही दुक्ख, अञ्चत्थं अण्णातेण कतउंछे अहेसणिज्जे जहा एसणिज्जे सद्दो पुच्छति, उज्जगं साहुः, कम्मत्थसाहणेण अत्यति भणति, पढमस्स ता णत्थि अप्पणो ठाणाइउ, पडिस्सयं करेउ, एवं नो सुलभे फासुए उंछेण य सुद्धं इमं पाहुडे हिंति कारणेहिं, काणि वा ताणि च?, णंगलमादीणि, ते कुडाण भूमीते वा लेवणं, संथारगा उयट्टगो, दुवारा खुटुगा महल्लगा करेंति, पिहणं चेडस वा, पिंडवातं मम गिण्ह दोसा पुच्छंति वा, किमत्थं इव साहू तं इच्छंति ? उज्जू भणति, अह आह आयरिया-णवकम्मणभूमीणं छिड्डाणं काउस्सग्गा भायणाणि वा जत्थ पुच्छंति निसीहिया, एवं एतेसिं पभवो, चरिया जत्थ साहुणो चंकणियं करेंति, आयरिओ ठाणं काउस्सग्गादी निसीहिया, जत्थ उ वसति सेजा सयंति, संथारओ इकडादी, पिंडवातो आयरिओ, को एवं अक्खाति? संति भिक्खुणो एज्जगा णियागपडिवण्णा चरित्तपडिवण्णा अमातिणो, वियाहिया व्याख्याता, ख भणितुं साहुणो गता, पच्छा ते
MaillHTTAR
Patilisila.
IIEI
॥३५१॥

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384