Book Title: Acharang Churni
Author(s): Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 351
________________ श्रीआचारांग सूत्र शय्याध्ययनं उ०२ चूर्णिः ॥३४९॥ वरिसारत्ने धूवेणं, साहुणो ण ण्हायंति, मोयसमा०वियरंति तेण तेसिं सो गंधो पडिकूलो, जं पुनकम्मति गिहत्थाणं पूच्चकम्म उच्छोलणा तं वा पच्छा पव्वजा, समाउट्टा होति, तत्थ बाउसदोसा, अह ण करेति तो उड्डाहो, अहवा ताई एवं एएजेमणमाइओ पच्छा, संजय उवरोहो सुत्तत्थाणं, उसूरेणं वा पच्छिमाए पोरिसीए जमिताइओ, ताहे संजयाणं पाढवाघातोत्ति पदे चेव जिमिताई, | उवखडणावि एवं, प्रत्यागते उस्सकणं, उस्सकणदोसा, मिक्खुप्पडियाए वा वट्टमाणा करेज वा ण वा, अह भिक्खु. आताणमेतं भिक्खुस्स, अप्पणो उवक्खडिजा, तत्थ भुजेज वा पीतिजिदावि, पट्ठि तए एसिं चक्खुपहे अच्छति, ताहे सीदति गिदंते संजमविराहणा, अणेगरूवाई भिन्नं पुढालिताणि, दारुणा परिणायं परियट्टणं अभिजाणणं वा, वियट्टित्तए अदरे, तप्पति संजमविराहणा, से भिक्खू वा भिक्खुणी कवाडं तदेव संधिं चरति तस्संधीचारि, तं घरं उन्भकटेहिं कतं, खेतं अलभमागगा बाहिरछिटुं मग्गति, साहू णिग्गतो, संधी णाम अंतरे छिडं, तेणं उडयं पविसिजा, आयुधहत्थगतो०, भिक्खु नो कप्पति अयं तेणे पवसिति वा ण वा पविसति, उवल्लयति ढुक्कति ब्रजति रुस्सति, साहू भगति-तेणं हडंति अमुतेण हडं ?; ताहे साहू भणति-अण्णेण | हडं, ण तेण, एवं साहू चेव भणति, तस्स अमुगस्स ठवियगं हडं, ताणि वा भणंति-अमुगस्स ठवियगं हडं ?, ताहे साहू भणति | सो-तस्स अन्नस्स हडं, सो वा साहू किंचि दरिसेति अयं उवचरए, उवचरओणाम तारिओ, ताणि वा साहं चेव भणंति-अयं तेणे अयं उवचरिये, अयं एत्थ अकासी चरियं, आसि वा एत्थ, सम्भावे कहिए चोराओ भयं, तुहिक्के एवंगिरा अतेणगमिति संकति, |एते सागारिए भवे दोसा। से भिक्खू वा भिक्षुणी वा तणपुंजेसु जा गिहाणं उवरितना कया, पलालं वा मंडपस्स उवरिं, हेट्ठा | भूमी रमणिजा, संडेहि णो ठाणं चेतिजा, अपंडेहिं चेतिजा । से आगंतारेसु वा आरामागारेसु वा साहू मासं अच्छिततो अह | ॥३४९॥

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384