Book Title: Acharang Churni
Author(s): Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 338
________________ श्रीआचा रांग सूत्रचूर्णिः ॥३३६॥ ४ उद्देशः PARAN संधुता ससुरकुलादि, अहवा गिहवासे पुधसंधुता, पव्वजाए पच्छासंधुता, गाहावतिपिंडं णाम संपन्नरसं स्निग्धं द्रवं पेसलं उत्त-IM पिडेपणा ध्ययन | रसंलोयगं वण्णादीहि अ सोभणितमित्यर्थः, सुकुली सुखजगं, फाणियं द्रवगुलो, पुब्यो वा पूर्वओ, उल्लं खजगं सव्वं गिहितं, सिहिरिणी मन्जिता, सिहरवयत्ति चिक्कणत्तणेण, तं भोचा पच्छा साहुणो हिंडावेति, तमि गहिते साहुणो किं करेतु ?, माइट्ठाणसंफासो, ता न एवं करिज्जा, केवलिपडिसेधियं अकप्पित, सेवंतो मायामोसे वदृति, कहं कुज्जा ?, सग्गामे परग्गामे अविसेसे पाहुणइत्तिए, तिणि दिणे पाहुण्णं, से तत्थ भिक्खूहिं सद्धिं कालेण कालेणंति सति काले तत्थितरा० सामुदाणितं तं आहारं आहारेज्ज, एवं खलु तस्स भिक्खुस्स वा २ सामग्गियं | चतुर्थी पिंडैषणा समाप्ता॥ इहापि कालोऽधिगार एव, अग्गपिंडः अग्गो णाम अरिज्जओ खिप्पमाणे संजाए अगारी बंभणस्स अग्गं पिंडं दातुं समणसग्गदहपवत्तणदोसा अहवा उक्खलियादोसाओ वा उक्विवति णिक्खिप्पति अण्णेहिं विज्जति हीरमाणं न निज्जति परिभाइज्जति, परिभुज्जति अण्णे भुंजंति, परिदृविज्जति अच्चणीया कीरति, पुरा असणादी वा (४) तत्थेव भुंजति जहा बोडियसरक्खा , अहे चरति णाम उक्कममडति, खद्धं खर्बु णाम बहवे इह संकमंति तुरियं च, तत्थ भिक्खुवि तहेव सो० सा० माइट्ठाणं संफासे णो एवं करेज्जा । से भिक्खू वा भिक्खुणी वा अप्प० केतारो तलागं वा जं उवस्सं वा, फरिहा गामो उदएणं वेढितो फलिहतो वा, पागारतोरणअग्गलाणि, जहा हथिवारी अग्गलपासओ, अग्गलाए वा कार्य, उच्चारणाओ वलितो, अणंतरहिता नामांतरो अंतर्वा तेन अंतरहिता सचेतणा इत्यर्थः, सचेतणा, अहवा णो अणंतेहिं रहिताओ, सहिता इत्यर्थः, इत्थं न दीसति, ससिणिद्धा घडउऽच्छपाणियभरितो पल्हत्थणो, वासं वा पड़ियमेत्तयं, ससरक्खांवितो मट्टिता तहिं पडति य सगडमादिणा णिज्ज- ॥३३६॥ )

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384