Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

View full book text
Previous | Next

Page 17
________________ 114-5 ( xvi) 134 अभिप्रायाश्चत्वारः i समताऽभिप्रायः ji कालान्तराभिप्रायः iii अर्थान्तराभिप्रायः iv पुद्गलाशयाभिप्रायः 135 अभिसन्धयश्चत्वारः iअवतारणाभिसन्धिः ii लक्षणाभिसन्धिः प्रतिपक्षाभिसन्धि: iv परिणामनाभिसन्धिः 136 धर्मासमाधिकुशलो बोधिसत्त्वः पञ्चविधः 137 भावनायां फलं पञ्चविधम् 138 वैपुलधर्मः, श्रावकधर्मः 115 115-6 116 116 117 [IV] [प्राप्तिविनिश्चयो नाम चतुर्थः समुच्चयः].. 117-40 139 प्राप्तिविनिश्चयो द्विविधः 117 140 असत्यपि पुद्गले पुद्गलव्यवस्थानम् 117 141-148 पुद्गलव्यवस्थानं सप्तविधम् 117-22 141 रोगचरितप्रभेदः सप्तविधः 142 i रागचरितः ii द्वेष चरितः iii मोहचरितः iv मानचरित: v वितर्कचरित: vi समभागचरितः vii मन्दरजस्कचरितः 143 निर्याणप्रभेदस्त्रिविधः / श्रावकयानिक: ii प्रत्येकबुद्धयानिकः / iii महायानिकः - 117-8 144 आधारप्रभेदः [i असंभृतसंभारः ii संभृतासंभृतसंभारः iii संभृतसंभारः] i iv चतुर्विवं मोक्षभागीयम् i-vi निर्वेधभागीययं षड्विधम् [प्रयोगप्रभेदः] [i श्रद्धानुसारी ii धर्मानुसारी.] 118-9 145 फलप्रभेदः [i श्रद्धाधिमुक्तः ii दष्टिप्राप्तः] iii कायसाक्षी iv प्रज्ञाविमुक्त: / उभयतोभागविमुक्तः vi स्रोतापत्तिफलप्रतिपन्नकः vii स्रोतापन्नः viii सकृदागामिफलप्रतिपन्नक: ix सकृदागामी x अनागामिफलप्रतिपन्नक: xi अनागामी पञ्चावरभागीयानि [xii अर्हत्त्वफल प्रतिपन्नकः xiii अर्हन् पञ्च ऊर्ध्वभागीयानि xiv सप्तकृद्भवपरमः] xv कुलंकुलः xvi एकवीचिक: xvii अन्तरपरनिर्वायी [xviii उपपद्यपरिनिर्वायी] xix अनभिसंस्कारपरिनिर्वायी xx अभिसंस्कारपरिनिर्वायी xxi ऊर्ध्वस्रोताः xxii परिहाणधर्मा अर्हन् [xxiii चेतनधर्मा अर्हन् xxiv अनुरक्षणाधर्मा अर्हन् ] xxv स्थिताकम्प्यः अर्हन् [xxvi प्रतिवेधनाधर्मा अर्हन् xxvii अकोप्यधर्मा अर्हन्] 119-21 146 धातुप्रभेदः . 121

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 188