Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 9
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि नन्दि+अनुयोगद्वारसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य श्री- ४ न य पडिवत्तिबिसेसा पगंमि य णेगमेयभावेवि । माणसमित्तो छउमविसयभावाइसाहम्मा ॥ (७१) श्रीनन्धआगमीयजंतेतहा विसिट्टे न जाइभेष विलंह ॥ (६९) अथानुयोगद्वारसूक्तानि नुयोगद्वारा४५ नत्तेगसहावत्तं ओहेण बिसेसओ पुण असिद्ध । १ यस्याः प्रसादमतुलं समाप्य भवन्ति भव्यजननिवहाः। सूक्तावली एगंततस्सहावत्तणओ कह हाणिवुडीओ? ॥ अनुयोगबेदिनस्तां प्रयतः श्रुतदेवतां वन्दे ॥ (१) आवश्यकानां ॥४॥ ४६ जं अविचलियसहावे तत्ते एगंततस्सहावचं । २ सम्यकसुरेन्द्रकृतसंस्तुतिपादपत्रमुद्दामकामकरिराजकठोर- सूक्तानि ___नय तं तहोवलद्धा उकरिसावगरिसविसेसा ॥ सिंहम् । सद्धर्मदेशकवरं वरदं नतोऽस्मि, वीरं विशुद्धतरद्वा४७ तम्हा परिथूराओ निमित्तमेयाओ समयसिद्धाओ। बोधनिधि सुधीरम् ॥ उबवत्तिसंगओ च्चिय आभिणियोहाइओ मेओ। ३ अनुयोगभृतां पादान बन्दे श्रीगीतमादिसूरीणाम् । सं| ४८ घाइक्खओ निमित्तं केवलनाणस्स बनिओ समप । -निष्कारणवन्धूनां विशेषतो धर्मदातृणाम् ॥ । मणपज्जवनाणस्स उ तहाविहो अप्पमाउत्ति ॥ ४ अम्भुअतरमिह एत्तो अन्नं किं अस्थि जीवलोगंमि। है|४९ ओहीनाणस्स तहा अणिदिएरॉपि जो खओवसमो। जंजिणवयणे अत्था तिकालजुत्ता मुणिज्जति ?॥ (१३६) | महसुयनाणाणं पुण लक्खण मेयाविभो भेओ॥ (६८) अथावश्यकसूक्तानि । ५० जं सामिकालकारणविसयपरोक्खत्तणेहिं तुलाई। |१तित्थयरे भगवंते, अणुत्तरपरको अमियनाणी। तभावे सेसाणि य तेणाईए मासुयाई॥ (७०) तिष्णे सिद्धगइगए, सिद्धिपहपदेसप वंदे ॥ ५१ दो वारे विजयाइसु गयरस सिनऽसचुए अहव ताई।। २ पड़दाहपिपासानामपहारं करोति यत् । भइरेग नरभषियं नाणाजीवाण सव्यशा॥ (७०)| तद्धर्मसाधनं तथ्य, तीर्थमित्युच्यते बुधः ॥ ५२ कालविवजयसामित्तलाभसाहम्मोऽवही सच्चो। | ३ बंदामि महामार्ग महामुणि महायसं महावीरं । ॥४ ॥ ~9~

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83