Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 53
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [बृहत्कल्प+व्यवहारसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य श्री. आगमीयसुक्तावली ॥४८॥ बृहत्कल्पव्यवहारयोः सूक्तानि १७६ जति दोसो ते छिंदति असति दोसंमि णिज्जरं कुणति । । वन्तः आयुक्ता उपयुक्ता हिण्डंति-वाचनां च मुक्त्वा कुसलतिमिच्छरसायणमुषणीयमिदं पडिकमणं ॥ (२५९-१-५) नास्त्यन्या परस्परं संकथा, चत्वारोऽनुपारिहारिकाः १७७ एवं ठियंमि मेरै अट्ठियकप्पे य जो पमादेति । एकच कल्पस्थितस्तेषां पश्चानामप्येक एव संभोगः, सो बट्टति पासत्थे ठाणंमि तग विवज्जेजा ॥ (२६०-१-९) | यस्तु कल्पस्थितः स स्वयं न हिण्डते तस्य योग्य भक्त सरिकप्पे सरिछंदे तुल्लचरिते बिसिहतरए वा। पानमनुपारिहारिका आनयन्ति साहहि संथवं कुम्जा नाणीहि चरित्तगुत्तेहिं ॥ मध्यम अथ व्यवहारसूक्तानि तीर्थकृतां महाविदेहेषु च तीर्थषु नास्ति परिहार | तृतीयोद्देशके कल्पस्थितिः' सं १७८ यावद्भिः पारिहारिकगण ऊनस्तावत्साधन उपसंप १ जाया पितिवसा नारी, दत्ता नारी पतीवसा । दर्थमागतानां मध्याद्गृहीत्वा गणः पूर्यते, ये शेषाः | बिहवा पुत्तवसानारी, नस्थि नारी सयंवसा ॥ (३०४-१-४) ते पारिहारिकतपस्तुलनां कुर्वन्तस्तिष्ठन्ति, ते च । २ जायं पिय रक्खंती मात पिय सामु देवरा दिपणं । पारिहारिक साधं तिष्ठन्तोऽपि अविरुद्धाः ॥ (२६३-१-९) पिति भाय पुत्त विहवं गुरु गणिणी य एवं अजपि ॥ या एगाणि १८० यदि नव जनाः पूर्णाः ततः पृथग् गणो भवति, अथापूर्णा- | या य पुरिसा सकवार्ड घर परं तु नो पबिसे ॥ (३०४-१-९) स्ततः प्रतीक्षाप्यन्ते यावदन्ये उपसंपदर्थमागच्छंति। ।३ आयारे य९तो आयारपरूवणे भसंकेओ। (२१३-१-१३)| बायारपरिष्भट्ठो सुद्धचरणदेसणे भइओ (३१४-१-१४) १८१ अनुपरिहारिकाः पारिहारिकाणां भिक्षादौ पर्यटतां | संघो गुणाण पाओ संघो य विमोयगो य कम्माणं । गोपालाच गया पृष्ठतः स्थिता नित्यमुक्ताः प्रयत्न- । रागहोसबिमुक्को होइ समो सयजीवाणं । (३१५-२-५) ॥४८॥ ~53~

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83