Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 52
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [बृहत्कल्पसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य बृहत्कल्पस्य सूक्तानि आगमीयसूक्तावली ॥४७॥ विहारिणो ॥ लज्जं बंभ च तित्थं च, रक्खंतीउ | १७० आलोएंतो बच्चति धूभादीणि व कहेति वा धम्म । तवोरता । गच्छे चेव विसुज्झंती, तहा अणसणादिहिं॥ | परियट्टणाणुयेहण न यावि पंथंमि उपउत्तो॥ (चक्षुलोलः) जोवि दहिंधणो हुजा, इथिचिंधो हु केवली । वसते (२४८-१-१४) सोवि गच्छंमी, किमु स्थीवेदसिंधणा? ॥ अलायं घट्टियं । १७१ इहपरलोयनिमित्तं अवि तित्थकरत्तचरमदेहत्तं । झाइ, फुफुगा हसहसायइ । कोवितो बहुती वाही, अणिदाणत्तं पसत्यं तु ॥ (२४८-२-१२) इत्थीबेपऽवि सो ममो ॥ (२००-२-१२) १७२ जा सालंबणसेवा तं बीयपयं वयंति गीयत्था। १६५ खामियबोसबियाई अहिगरणाई तु जे उईरंती। आलंबणरहियं पुण निसेवणं दप्पियं बेति ॥ (२५०-१-४) ते पावा णायचा तेसि व परूवणा इणमो ॥ (२२२-२-८) १७३ संग अणिच्छमाणो इहपरलोए य मुच्चति अवस्सं ॥ १६६ रागद्दोसाणुगया जीवा कम्मस्स बंधगा होति। (२५०-२-८) रागादिविसेसेण य बंधविसेसोवि अविगीओ ॥ (२३५-२-३)/१७४ छहं जीवनिकायाणं, अप्पज्झो उ बिराहओ। १६७ जो पिल्लिओ परेणं हेऊ वसणस्स होइ कायाणं । ____आलोइयपडिकतो मूलच्छेज्जं तु कारए ॥ (२५८-१-११) तस्थ न दोसं इच्छसि लोगेण समं तहा तं च ॥ (२३५-२-३)| २७५ अप्पच्छित्ते य पच्छितं, पच्छित्ते आइमत्तया । १६८ बिसस्स विसमेवेह ओसहं अग्गिमग्गिणो। धम्मस्साऽऽसायणा तिब्वा, मग्गस्स य विराहणा ॥ मंतस्स पडिमंतो उ, दुज्जणस्स विवजणं ॥ (२४०-२-२४) उस्सुत्तं च ववहरंतो, कम्मं बंधइ चिकणं । संसार १६९ य उपशमनालन्धिमान् तेनोपशमितव्यः कलहः, नोपेक्षा च पवढेती मोहणिज्जं च कुब्बती ॥ उम्मग्गदेसणाए विधेया (अन्यथा) स्वशक्तः नैष्फल्यमुपेक्षानिमित्ता य, मग्गं विप्पडिवायए । परं मोहेण रजिते, महामोहं प्रायश्चित्तापात्तिश्च। (२४०-२-१५)। पकुवति । ॥४७॥ ~52~

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83