Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 51
________________ श्री आगमीय - सूक्तावली आ ग ॥४६॥ श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [बृहत्कल्पसूक्तानि] मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि - आदि आगम-संबंधी - साहित्य १५२ काले उ अणुण्णाए अरवि दु लग्गिज तेहि दोसेहिं । सुद्धोऽबुवादितो लग्गति उ विवज्जयपरेणं ॥ (११७-१-१४) १५३ कालसरीरावेक्खं जगस्सभावं जिणा वियाणित्ता । तह तह दिसंति धम्मं खिजति कम्मं जहा अखिलं ॥ (१२८-१-८) १५४ आचार्य उपाध्यायो वा तस्य स्वगणे सूत्रार्थविषये विस्मृते गच्छन्तरे संक्रमणं । (१२८-२-१) १५५ पडिलेहि दिनअट्टण निक्खिव आदाण विषय सञ्झाए । आलोग ठवण भत्तट्टमास पडलसेजराईसु ॥ गच्छसीदनस्थानानि ॥ (१४०-२-१०) १५६ जो जेण जंमि ठाणंमि ठाविओ दंसणे व चरणे था। सो तं शुभं तत्र तंमि चैव कार्ड भवे निरिणो ॥ (१४४-१-८) १५७ सच्देवि मरणधम्मा संसारी तेण कासि मा सोगं । जं चऽप्यणोऽवि होहिति किं तत्थ भयं परगयंमि १ ॥ (१४७-१-१३) १५८ अविओसियंमि डुगा भिक्स वियारे व वसहि गामे य गणसंकमणे भण्णति रपि तत्थेव वच्चाहि ॥ (१५४-१-८) । १५९ दोसा हु अणुवसंते न सुज्झई तस्स सामाइयं ॥ (१५९-१-१५) १६० नाणस्स होइ भागी थिरयरओ दंसणे चरिते य । धना आवकहाए गुरुकुलवासं न मुंचति ॥ (१७२-१-१५) १६१ भी(गी) यावासी रई धम्मे, अणाययणवजणा । निग्गहो य कसायाणं, एयं धीराण सासणं ॥ (१७२-२-३) १६२ जइमं साहसरिंग न वि मोक्खसि विमोक्खसि । उज्जतो व तवे निष्यं तथऽवाहो न होहिसि ॥ १६३ सच्छंदवत्तिया जेहिं सग्गुणेहि जढा जढा । अप्पणो से परेसिं च निच्वं सुविहिया हिया । जेसिं चायं गणे वासो, सजणाणुमओ मो दुहा बाऽऽराहियं तेहिं निव्विकल्पसुहं सुहं ॥ नवधम्मस्स हि पारण, धम्मे न रमती मती । वह सोऽवि संजुत्तो, गोरिवाऽविधुरं धुरं ॥ एगागिस हि चित्तार, विचित्तारं खणे खणे उप्पजंति वयंते य, वसेवं सजणे अणे ॥ (१७३-२) १९६४ वसिजा बंभचेरंसि भुजमाणी उ कादि उ तहावि तं न पूति, थेरा अयसभीरुणो ॥ तिब्बाभिग्गहसंजुत्ता, थाणमोणासणे रया। जहा सुज्झति जयओ, एगाणेग ~ 51~ 55F5Who भा बृहत्कल्पस्य सूक्तानि ॥४६॥

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83