Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 69
________________ श्री आगमीय सूक्तावलि - आदि आगमीय लोकोक्तय: [ उत्तराध्यन+आचारांग लोकोक्तयः] मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि आदि आगम-संबंधी - साहित्य श्री- श्री आगमीय आ लोकोक्तौ ग मो ।। ६१ ।। लक्षणं प्रपञ्चचोच्यते । ६३५-१२) ग्रामः समागतः । ( ७०१-१६) अथाचार गलोकोक्तयः रस्सो कम्मुणा होइ, सुद्दो हवइ कम्मुष्णा ॥ ३१ ॥ ( ५२५-६) भासच्छता इवऽग्गिणो (५२६-१५) भोगी भमर संसारे । (५३०-७) अभोगी विष्पमुचई (५३०-७) उवलेवो होइ भोगेसु । ( ५३० - ७) अभोगी नोवलिप्पई । (५३०-७) इच्छं निओइड भंते!, वैयावच्चे व सज्झाए । (५३१-२ ) सं पूर्वस्मिन्नभश्चतुर्भागे आदित्ये समुत्थिते ग्र इव समुत्थिते । (५३६-१३) र भा हे वृथा श्रुतमचिन्तितम् । (६२२-१३ ) ब्राह्मणा आयाता वशिष्ठोऽप्यायातः । (६२४-१५) गः विवित्तवासो मुणिणं पसत्थो । (६२५-९) ८ कामाणुगिद्धिष्यभवं खुदुक्खं । (६२५-११) त एव विधयः सुसंगृहीता भवन्ति येषां संति पाणा पुढो सिया (७१-२६) अस्माकं यावज्जीवमनाकुट्टिः । (२१-१५) वीरभोग्या वसुन्धरा । (२६-१९ ) दण्डभयाच सर्वा प्रजा बिभ्यति । (२६-१९) पणया वीरा महावीहिं । ४३-२४) वीरेहिं एवं अभिभूय दि (५३-१४) जे पमन्ते गुणट्टीप । (५३-२७) साधारणात्वनन्ताः । (५८-१६) सम्यग्ज्ञानपूर्विका हि क्रिया फलवती । (१२-६) जे गुणे से आवडे जे आपट्टे से गुणे । (६२-२२) ~69~ आरंभमाणा विजयं वयंति । ( ७८-१९ ) जे गुणे से मूलट्ठाणे । (९८-२३) जे मूलट्ठाणे से गुणे । (९८-२३) उत्तराध्ययनाचारांश्री गयो किं किलास्य हसितेन हास्यास्पदस्येति । आ लोकोक्तयः (१०६-२४) ग द्वा न लज्जते भवान् न पश्यति आत्मानं मो नावलोकयति शिरः पलितभस्मावगुण्डित मां दुहितृभूतामेवं गूहितुमिच्छसीति । (१०६-२६) खणं जाणाहि पंडिए । (१०९-१९ ) अरई आउट्टे से मेहावी । (१११-१८) मंदा मोहेण पाउडा । (११२-२७) मांसेन पुष्यते मांसम् (११५-६) इणमेव नायकसंति जे जणा धुवचारिणो । भा (१२१-१७) गः ८ ॥ ६१ ॥ QUASE= नत्थि कालस्स णागमो । ( १२१-१८) सच्चे पाणा पियाडया (१२१-१८)

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83