Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 75
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय लोकोक्तय: [औपपातिक+प्रज्ञापना-लोकोक्तयः] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य नीवाजीवा श्री भिगमप्र श्रीआगमीयलोकोक्ती ज्ञापनयोलोकोक्तयः ॥६७॥ #FREEFEEG प्रतीतानि । (२०९-१७) इति । (७१-३) धृत्या चातीव बलवती, पुरुषोऽपि च तुल्येष्वपि सर्वशब्दो रष्टो यथाऽनेन सर्व जालकानि तानि च भवनभित्तिषु लोके कश्चित्तुच्छप्रकृतिरूपो लभ्यते स्तोकायापीतं घृतमिति । (२४५-१६) प्रतीतानि । (९९-१२) मपि चापदि क्लीबतां भजते, नपुंसकोऽपि यथा सुराष्ट्रेभ्यो संक्रान्तो मगधदेश यत्र सुषिरं तत्र व्यन्तराः । (१९८-१९) कश्चिन्मन्दमोहानलो दृढसत्त्वश्च । . मागध इति । (२६१-२३) लोके व्यवहारः-सकषायोऽयं कषायोदय (२५१-२६) यथा तर्जन्या संस्पृष्टा ज्येष्ठाऽङ्गलिज्येष्ठे- वानित्यर्थः । (१३५-१८) कश्चित् कञ्चन त्वरयन् दिवसे वर्तमान बेति । (२६१-२३) हे साधो ! प्रतिक्रमणं कुरु स्थण्डिलानि एव बदति उत्तिष्ठ रात्रियतिति, रात्री कपोतस्य हि जाठराग्निः पाषाणलवानपि प्रत्युपेक्षस्वेति । (२५८-१६) वा वर्तमानायामुत्तिष्ठोद्गतः सूर्य इति ।। (२५९-८) जरयतीति श्रुतिः । (२७७-२०) यथा अमुका ब्राह्मणी साध्वी शुभ नक्षत्र प्रथमपौरुष्यामेव वर्तमानायां कश्चित् यथा पञ्चालदेशनिवासिनः पञ्चालाः । मधेल्यमुकमनं श्रुतस्कन्धं च पठेत्यादि। कञ्चन त्वरयन् एवं वदति चल मध्याही. (२५१-१८) (३८६-१६) पुरुषः स्वभावाद् गम्भीराशयो भवति न खलु पश्यति सूक्ष्मान रूपविशेषान् भूतमिति । (२५९-१०) महत्यामपि चापदिन क्लीवतां भजत गिरिदेहाते गलति भाजन अनुदरा कन्या मन्दलोचनः । (४६६-३८) स्थूलदर्शनमपि हिताय मध्यस्थानाम् । इत्यादि । (२५१-२३) अलोमिका एडका । (२५८-६). नपुंसका स्वभावात् क्लीयो भवति, प्रबल- अहो मे निष्कारणः कोपो नैव (कोऽपि) विरुपं भाषते न च किश्चिद्विनाशयति । अथ प्रज्ञापनालोकोक्तयः मोहानलग्पालाकलापज्वलितश्च ।। (२५१-२४) (२९०-२१) | ६ यथा 'पश्चालदेशनिवासिनः पश्चाला । समाऽपि काचिद् गम्भीराशया भवति । तथाविधमुहर्त्तवशाद्गुणदोषविचारणा FFERREE ६७॥ ~75~

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83