Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 77
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय लोकोक्तय: [जंबूदद्वीप+निशीथ-लोकोक्तय:] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य श्री श्री आगमीयलोकोक्ती ॥६९॥ F-AAAAAAAAAA नहि सती जनप्रतीति वयमपलपामः। । जो जिग्गहसमत्थो न भवति तस्स किं । भणिता । (३२५-२-१३) जंबू (४५९-१७) कहिपण( २६६-१-२) समलस्स य कओ धम्मो । (३४३-२-१) | श्री निशीथयो। अथ निशीथचूर्णिलोकोक्तयः जो वहति सो तणं चरति (२६७-१-२) | जिणसासणं पवण्णेहिं मरणस्स न | आ लोकोक्तयः प्रथमखंडेः साधुं दृष्ट्वा ध्रुवा सिद्धिः (२७३-१-९) मेयव्वं । (३४७-१-४) तवस्स मूलं धिती । (२७-५-२) जइ तुम्मे सव्वं लोग पव्वावेह किं करेमो एस भट्ठपडिपणो हतो मया । (२७५-२-३) (३४९-२-४) तुमं किं जाणासि कृवमंडुक्को। (३४-२-१) नडपढिपण वा किं तस्स णाणेण । सरणागया णो पहरिजंति । (३५०-२-५) शस्त्रमहणाश्च संक्लिष्टतरं चित्तं । (२८२-२-२) (१०४-२-१२) द्वितीयखंडे साधुता षा वणवासो । (१०८-२-७) कूवमंडुके दक्खिणावहो पहाणो । जिससणिधिसंचया समणत्ति (५१-१-१३) (२९५-१-२) रायरक्खियाय तवोहणा वणवासिणो । अणुवसंताणकउसंजमो को वा सज्झाओ अगीयत्थो चउरंग णासेइ । (५४-१-८) (१७४-२-१०) (२९६-१-१०) अहो दुदिट्ठधम्मा परतत्तिवाहिणो। क्रोधप्रहरणा ऋषयः (१७६-१-१२) रोषणो य गुरुसीसपाडिच्छयाणं दुरहिदीहो राइहत्थो (१७७-१-२) गमो (२९९-१-५) परं पभायकाले दधिकूर सुणगावि खाइउं अहिरण्णलोयणिया समणा(१७८-१-१३) किं मज्झ घरं सुसाणकुडी (३२४-१-१२) णेच्छिहिति । (८४-१-१२) लुखदिटुंतभाविता । (२०२-१-८) एगो दंडो दो जमदूआ चउरोणीहारी। कामी पस अजिइंदिओत्ति (८८-२-१२)| आतुररष्टांतसामर्थ्यात् । (२०२-२-१) ६९॥ उविक्खितो वाही दुच्छेजो । (९०-१-२) (३२४-२-६) जहा राया तहा पया (२४४-१-४) वेजसत्थो य जहवि भावा ते इच्छा । दलभो पुत्तजम्मो । (१३-२-११) FFEMBERFEVE ~77~

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83