Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 80
________________ श्री आगमीय छोकोक्ती ॥ ७२ ॥ नायकम पुण अस्थे जा व विवती स निदोसा । ( ५-१-७) चूयफलदोसद्दिसी चूयच्छायपि बजेर । ' ( ५-२-१०) आ पासगवि विवकखे चरर सपसं ग अवेतो (६-१-७) मो भोजिकामिचादिषु शरीरमात्रभिन्नेषु न दा किमपि गोपनीयम् । (७-१-७) निरगंधं नवि वाय (११-२-१४) छापड व पभायं न विसक्का (११-२-१४) वालाच वृद्धाश्च अजंगमाचेति लोकेऽपि तावदेतेऽनुकम्पनीयाः । (२२-२-५ ) दुग्धासे वीरवती गावी पुरुसह कुटुंबभरभाणट्टा मोतुं फलदं च रुक् को मंदगः फलफले पोसे। (२३-१-३) बहुसंगहिया भजा होइ घिरा इंदलट्ठीव । (३७-२-५) 1. $ प्र श्री आगमीय सूक्तावलि - आदि आगमीय लोकोक्तयः [बृहत्कल्प- लोकोक्तयः | मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि आदि आगम-संबंधी - साहित्य EVEX सेणा वह य सोभर बलवर गुत्ता सहजावि। (३७-२-९) ऋषयो मन्युप्रहरणाः (४६-१-२) खट्टामहो (वृद्धायें पूवतिभाखाओ (वृद्धार्थे)। ५९-१-८ साधुमप्रावृतं वा गृहस्था आदर्श दृष्ट इत्यमंगलं मन्यते (६०-१-१३) वंदामि उप्पल अकालपरिसडिय पेहुणकला | धम्मं किहणुन काहिर कण्णा जस्सेतिया विद्धा । (६१-१-३) गोसे थिय अदाए पेच्छंताणं सुहं करतो (६१-१-१०) अश्रदधतः कलह उपजायते (६६-२-१२) अवच्छलते य दंसणे हाणी (७३-२-६) अकसा खु चरितं कसायसहिओ न संजओ होइ } (७३-२-८) सीधरसमो उ आयरिओ (७६-२-६) ~80~ अकसायं निव्वाणं (७६-२-१०) दत्त्वा दानमनीश्वरः । (८६-२-१५) कडगा य बहु महिलियाणं । ( ८८-१-९) ण हु अखरीरो भवद्द धम्मो (१०३-१-१३) पाणियसद्देण उपाहणाउ णाविन्भलो मुह । ( १३९-१-८) ग पंच य सखीड धमस्स । ( १४४-९-१२) मो अलं विरोहेण अपंडिएहिं (१४९-१-१५) या किं सतसस्स करे बुद्धी-वसुंधरेय जह वीरभोजा । (१५०-१-१७) कजे सचेण होयव्यं । (२१६२-१-३) एते धर्मकंचुकाः प्रविष्टा लोकं मुष्णन्ति एवमप्रीति चतुर्गुरवः । (१६५-१-७) सउणीव एक्सप णे । (२६५-१-५) अम्हे ठितेलकश्चिय अहपचतं वहह गः तुम्मे । (१६६-१-३) जो जग्गति सो सया धणो । श्री आ बृहत्क ल्पस्य लोकोक्तयः भा ॥ ७२ ॥

Loading...

Page Navigation
1 ... 78 79 80 81 82 83