Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 78
________________ श्री आगमीय लोकोक्तौ ॥ ७० ॥ $ आ ग मो श्री रुट्ठो कालं ण पडिक्खति ति (९७-१-१०) आत्मन: क्रियाचरितेन गुरोः क्रियाचरितं शापयति । (९७-२-७) जो मनोगत भावं जाणाति तस्स लोगो आउट्टति । ( ९९-१-११) विणपण व बहुफलं दाणं (१०३-१-५) बारवदवणिया थावच्चासुताहरणं कहियं । (१०४-२-९) सगेसु य घतं दातव्यं । (१०५-१-९) समत्थस्स किं दिजति । (११६-२-१०) जाणे भावे मूढो भवति । (१३५-२-६) मूढस्स व दंसणचरणा ण भवेति । (१३५-२-६) गः आदीप पडिसेहियाए सव्वं पडिसेहियं । (१३५-२-१३) रजं विलुचसारं । (१३६-२-१२) भा श्री आगमीय सूक्तावलि - आदि आगमीय लोकोक्तय: [ निशीथ+बृहत्कल्प-लोकोक्तयः] मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि आदि आगम-संबंधी - साहित्य प्र अपणो जहिच्छा पुण्णेहिं वलति । (९४-१-१३) लोटतरे जे धम्मा ते अणुधम्मा । (१४४-२-९) संसग्गीतो बहूदोसा अदुट्ठसंसग्गीतो य गुणा । (१६०-२-१२ ) वह महिलियाणं कृतकभाषा भवति पुत पतिपित्ति । (१७०-२-२ ) सभावेण च इत्थी अल्पसत्वा भवति । (१७२-२-१) तृतीयखंडे:रिसओ कोवपहरणा । ( ६-१-६) पते धम्मकंयुगपविट्ठा उगलेस्सा लोग मुसंति | (१४-१-३) रायकर भरेहिं भग्गाणं समणकारो बोटव्यो ति । (१४-१-४) अहो णिरणुकंपा मगंतस्स वि ण देति । (१९-२-६) साधुपदोसे पियमा संसारो। (२४-१-६) इत्थीओ सत्येण जेवण्याओ। (३२-१-४) ~78~ पातो सवाफरिसिति । (४७-२-६) सीहावलोयणेण भणति । (५४-२-२ ) सल्लो न सिज्झति । (९१-१-९) उद्धरियो य सिझर (९१-१-२) णिग्भओ घाहं बंधति । (१३३-१-१०) निरासो अंगे मुयति मरति य । 1 _(१३३-१-१०) निशीथड़श्री हत्कल्पयोआ लोकोक्तयः 55xho ग अथ बृहत्कल्पलोकोक्तयः प्रथमखंडे: दाभरो य विलुतो नगरद्दारे अधारितो (११५-१-२) ठोउत्तरया धम्मा (१६६-१-२) अणुगुरुणो धम्मा (१६६-१-८) नत्थि अनिदाणओ होइ उन्भवो तेण भा परिहर निदाण । (१७४-१-२) यतश्च दोषाः समुत्पद्यन्ते तत् प्रेक्षावतां नोपादातुमुचितम् (१७५-२-१४) गः ॥ ७० ॥

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83