Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 79
________________ श्री- श्री आगमीय आ लोकोक्तौ ग 11 02 11 उपभोगफलाः शालयः । (२०१-२-१९) सूत्रं पुनरर्थकरणफलम् । (२०१-१-९) न खलु सद्विवेकसुधाधाराधौतचेतसः सन्तः कदाचनापि खगुण विकत्थने प्रवृत्तिमातन्वते मिथ्याभिमानाख्यप्रबलतमस्ति मोरस्कृतसंज्ञानळोचनप्रसराणामितरजन्तूनामेव तत्र प्रवृत्तिसम्भवात् । (२०४-२-११) र मुखे महाभागा विजापुरिस्सा न सं भाति ॥ १२५५ ॥ ( २०५-१-९) दा प्र तब्बिहजणे य निउणे विजापुरिसा वि भावति । (२०५-१-१३) इय दिव्यंति गुणड्डा मुक्खेसु हसिजमाभाणावि ॥ १२५८ ॥ (२०५-२-२ ) गः प्रणिपातपर्यवसितप्रकोपा हि भवन्ति ८ महात्मानः । (२०९-२-३) परिणामसुन्दरं तदा पातकटुकमप्युपादे यम् (२०९-२-१२) श्री आगमीय सूक्तावलि - आदि आगमीय लोकोक्तयः [बृहत्कल्प- लोकोक्तयः | मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि आदि आगम-संबंधी - साहित्य 136436 न च बहुगुणपरित्यागेन स्वल्पगुणोपादानं विदुषां कर्तुमुचितम् । (२११-१-६) कुसला सुपट्टियारंभा । (२११-१-१२) तं तु न विजाइ सज्जं धिरमंतो न साहेद (२१९-२-११) वालाय लोकाः पराभवनीयतया दर्शनात् ( २३२-२-१२) नातिबलवन्तो न चातिदुर्बलाः साधवः । (२४०-१-५) पकरात्रमपि हि यस्य गेहे स्थीयते तमनापृच्छ गच्छतां भवत्यौचित्यपरिहाणिः । (२४०-२-१४) जोगंमि चट्टमाणे अमुगं बेलं गमिस्सामो (२४२-१-५) लोके हि यो यस्याश्रयदानादिना उपकारी स ततः freeयवलोकनमधुसम्भाषणादिकां महतीं प्रतिपत्तिमर्हति । (२४५-१-१३) ~79~ सवि हु ते जिणाणार । (२५०-२-६) 2 बृहत्क सावेक्खो जेण गच्छोउ । (२५०-२-६), श्री ल्पस्य यतीनां न कल्पते गृहिणः सपनादि क आ लोकोक्तयः भवतश्च मुघा कुर्वतो बहुफलं । अहिरण्यकाः भ्रमणाः (३००-२-६) न वर्त्तते शिष्टानां यतिभ्यो हिरण्यादि दातु (३००-२-७) (२९७-२५) जो चरई सो तणं वह । ( ३०९-२-८ ) निष्फायगनिफन्ना दोनिवि होंति महिडीया । (३१६-२-४) सीसोच्चिय सिक्तो आयरिओ होइनतो (३१६-२-९) गच्छो उ भवे महडीओ (३१६-२-५) रयणाय उ गच्छो (३१७-१-१०) द्वितीयखंडे: रीढा संपत्तीबि न खमा संदेहियंमि अर्थमि (५-१-७) ॥ ७१ ॥

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83