Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 81
________________ श्री आगमीय सूक्तावलि - आदि आगमीय लोकोक्तयः [बृहत्कल्प- लोकोक्तयः | मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि आदि आगम-संबंधी - साहित्य (१६७-२-४) नालस्सेण समं सुखं न विजा सह श्रीनिदया न बेरगं ममतेणं नारंमेण दयाआगमीय आलुया । (१६७-२-१२) लोकोक्तौ ग नाणुखोया साह । (१७६-१-४) मो को दाणि हंसेण किज्ज कागे । 11 112 11 (१७९-२-८) न सुत्तमत्थं अतिरिच जाति (१९७-१-१) अत्थो जहा गच्छति पजवेसु सुतंऽपि अस्थाणुचरं पमाणं । (१९७-१-५) तरिव किं विसमदोसं । ( १९८-१-१५) णय बंधइ दिट्टि दिट्ठीं । (२१४-२-१५) कायच्यो पुरिसकारो समादिसंघाणडाय (२१६-१-६) वलसfरसो चैव दोष परिणामो । (२३४-१-१५) लक्खणमिच्छति गिट्टी (२३५-२-९) समणस्सवि पंचगं । (२६७-१-२) अकारणा नरिथह कज्जे सिद्धी । तृतीयखंडे: पूति पूइयं इत्थियाओ पापण ताओ लडुसत्ता (६-१-७) अप्पेण बहुं इच्छइ । (१९-१) विसुद्धआलंबणो समणो । (२९-१) दम्मति दारुणाविद्दु दंडेण जहावराहेण । (२२-१९) 1 दीहो हु रायहस्थो (३३-२-१) दत्त्वा दानमनीश्वरः । (३५-१-२) सुणमाणावि न सुणीमो सझायाणनिथमाउता (५९-२-७) सायचं सोऊण वि नहु लम्भा इक्विट जाणो । (५९-२-७) अतवो न होइ जोगो । ( १०५-२-२ ) ~81~ वृहत्क श्री ल्पस्य आ लोकोक्तयः ग विविकविखंभरसो हि कामः । णिस्संचया उ समणा (११५-२-३ ) भरिओ लोगो अवायाणं (११६-२-१३) कज्जं सज्जं तु साहए मतिमं । (११७-१-४) विसकुंभा ते महािणा (१२३-१-१३) मो नेव य संका विसे किरिया । ( १२३-२-३ ) दुक्ख खु विमुचितं गुरुणो (१३३-१-१३) चरितटपणा प्रतिसेवमानेन चारित्रं तदे स्थापितम् । (१३९-२-२) लज्ञामयश्च पुरुषस्त्रियोरलश्कारः । 1 दा भा (१६७-२-१५) हे भुंजामु ताथ भोप दीहो कालो तवगुणाणं । (१७२-१-१) स्त्रीणां च लज्जा विभूषणा । (१९६-२-११) घृतेन वर्धते मेधा (२०९-२ ) जिला ववता सभा । (२०९-२) ।। ७३ ।।

Loading...

Page Navigation
1 ... 79 80 81 82 83