Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 76
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय लोकोक्तयः [प्रज्ञापना+जंबूद्वीप-लोकोक्तय:] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य न प्रज्ञापना श्री जंबुद्धपिया आ लोकोक्तयः | शून्यः परवशीभूय कोपं कुरुते (२९१-२३) | सम्मुखीकृत' इत्यर्थः । (१०५-२४) किञ्चिद्रष्ट्र न परिभावित सम्यगिति अथ जंबूद्वीपप्रज्ञप्तिलोकोक्तयः आगमीय- श्री व्यवहारेदर्शनात् । (३११-७) चन्द्राकर्षकमृगेन्द्रानुयायिनः शृगाललोकोक्तौ गतो देवदत्तः पत्तनं गतः, तथा वचन- स्ये व । (२-२३) मात्रेणाप्यसौ गतः कोपमिति । (३२८-९) लोहशालाविकीर्णानां लोहसारकणानां ॥६८॥ भिन्नस्य हि वर्णप्रकर्षो भवति (३६३-८) चुम्बकाश्मप्रयोगेणव । (२-२५) महीयांसो हि परमकरुणापरीतत्वात् अ- कण्टकशाखामर्दनः । (३-५) विशेषेण सर्वेषामनुग्रहाय प्रवर्तन्ते । । लौकिकी वागपि अमुकेन ग्रहेण नक्षत्रण (४२५-२४) पुनस्तमनुधावतीति न्यायः । (४२९-१३) या इत्थमित्थं गच्छता विनाशितः काल इति । (६-१०) श्रूयते च जातिस्मरणादिना विज्ञाय पूर्वदेहमतिमोहात् (केचित् ) सुरनदी प्रत्य मुण्डितशिरसो दिनशुद्धिपर्यालोचनम् । (१२-११) स्थिशकलानि नयन्तीति । (४४२-१) न धन्यकरणेऽन्यस्य निवृत्तियुक्तिमती । मनुष्येषु सर्वभावसम्भवात् । (४५१-२६) (१२-१६) क्षत्रिया एवं मन्यते परविषयापहारो गजगात्रभिन्नभिन्नदेशसंस्पर्शने बहुविधऽस्माकं न्यायो 'वीरभोग्या वसुन्धरा' विवादमुखरजात्यन्धवृन्दवत् । (१२-२१) इति न्यायात् । (४५६-१२) नाद्याप्येतस्य समयो वर्त्तते । (१३-२१) तथा च लोके वक्तारः 'आवजितोऽयं मया, लोकेऽपि वक्तारो भवन्ति 'यदिय' जन्य FEEN यात्रा महर्दिकजनैराकीर्णेति (१०२-१४) चरणमालिकासंस्थानविशेषकृतं पादाभरणं लोके पागडांइति प्रसिद्धम्। कपोतस्य हि जाठराग्निः पाषाणलवानपि जरयतीति लौकिकश्रुतिः । (११७-१४) सर्व भाजनस्थं जल पीतम् । (२२५-२६) लौकिकैरुक्तं ब्रह्मणास्टमिदमण्डकं तत इयं जगतः प्रसूतिरित्येवं सर्वत्र प्रवादोऽभूत्ततोऽपि च ब्रह्माण्डपुराणं नामशाखमभूदिति प्रसङ्गाद्वोध्यमिति । तोरणेषु हिशोभार्थ तारिका निवध्यन्त इति प्रतीतं लोकेऽपि । (२९२-१८) सिंहावलोकनन्यायः । (३८३-१), तर्जन्या संसृष्टा ज्येष्ठाझलिज्येष्ठेवेति । (४२५-१०) प्रकाशतमसोः सहावस्थायित्वविरोधः । (४५७-११) P भAAAA भाग॥६८ FEVER ॐ ~76~

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83