Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 74
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय लोकोक्तय: [भगवती+ज्ञाताधर्मकथा+औपपातिक-लोकोक्तय:] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य आगमीयलोकोक्ती ॥६६॥ MAA .. 4 घृतकुम्भादिन्यायः । (६२३-२१) पणिवस्यवच्छला गं देवाणुणिया! उत्त- अथ जीवाजीवाभिगमलोकोक्तयः खंतिखमा पुण अणगारा भगवंतो। ' मपुरिसा । (२१९-११) पञ्चालदेशनिवासिनः पुरुषाः पञ्चाला (६७१-१०) अपूईवयणा णं पिउत्था ! उत्तमपुरिसा सूक्ष्मो वायुः सूक्ष्मं मनः । (७६६-८) | इति । (१४४-२४) वासुदेवा बलदेवा चश्वट्टी । (२२५-१०) विकसितानि यानि शतपत्राणि पुण्डरी| न खोदनमात्रायामतिमात्र व्यञ्जनं जो ण णवियाए माउयाए दर्ड पाउकामे युक्तम् । (९५४-१९) काणि च द्वारादिषु प्रतिकृतित्वेन स्थिसे निग्गच्छउत्ति । (२३७-२०) तानि । (१७५-१९) अथ ज्ञाताधर्मकथालोकोक्तयः । अथ प्रश्नव्याकरणलोकोक्तयः तैलेन हि पक्कोऽपूपः प्रायः परिपूर्णवृत्तो | तव य मम य भिक्खामायणे भविस्सति ।। यथाजातपशुभूताः शिक्षारक्षणादिवर्जि- भवति न घृतपक इति तैलविशेषणम् । (१८५-२५) । तबलीवादिसरशाः । (६४-५) (१७७-२७) भीयस्स खलु भो! पवजा सरणं अथौपपातिकलोकोक्तयः सवाटशब्दो युग्मवाची यथा साधुसबाट उर्फट्ठियस्स सहेसगमणं, छुहियस्स अनं, | कपोतस्य हि पाषाणलवानपि जठराग्नि इत्यत्र । (१८१-२२) तिलियस्त पाणं, आउरस्स मेसजे, रयतीति किल श्रुतिः । (१६-६) तोरणेषु हि शोभाथै तारका निवध्यन्ते माइयस्स रहस्सं, अभिजुत्तस्स पञ्चय- सिंहस्य हि मैथुनानिवृत्तस्यात्याकर्षणात् | इति लोकेऽपि प्रतीतमिति । (१९९-४) करणं, अद्धाणपरिस्संतस्स वाहणगमणं, कदाचिन्मेहनं जुट्यति पवं ये कचिदप यत्रागल्य मनुष्या आत्मानमन्दोलयन्ति तरिउकामस्स पवहणं, किश्वं परं अभि- राधे राजपुरुषेस्रोटितमेहनाः क्रियन्ते ते ते अन्दोलका इति लोके प्रसिद्धाः । ओजितुकामस्स सहायकिश्च । (१९१-६) सिंहपुच्छितका व्यपदिश्यन्त इति ।। (२००-६) मारामुके विव काए । (२०२-७) (८७-२१) | जालकानि यानि भवनभित्तिषु लोके भग ज्ञाता० प्रश्न औप० मजीवाजीवा भिगमानां लोकोक्तयः %ERSEEEEM 4 ॥६६ SAMANE 152 ~74~

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83