Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 73
________________ रसवती गुणनिका (१९९५) श्री प्रत्युपेक्षणाकरणात् कालोऽपि प्रत्युपेक्ष आ श्रीआगमीय लोकोक्की ग मो ।। ६५ ।। जेति । (१९९७) खंतिसूरा अरहंता । तवसुरा अणगारा । दाणस्रे बेसमणे । जुडसुरे वासुदेवे । यथाऽसौ भटस्तं भयं सहते तस्मान्न भज्यत इति भावः । (२४७-२१) यथा शठं प्रति शठत्वं कुर्यात् । ( २५९-२) पूयहिज्जे लोए (३४२-१४) केलासभवणा एप, गुज्झगा आगया महिं । ( ३४२-२० ) भा नवश्रोतः परिश्रवा बौन्दी । (४५१-११) अथ समवायांगलोकोक्तयः पदार्थसार्थमभिदधता सक्रम एवासायभिधातव्य इति न्यायः । ( ५-१६) क्रियासारमेव ज्ञानम् (१०९-१२) दा र श्री आगमीय सूक्तावलि - आदि आगमीय लोकोक्तयः [स्थानांग+समवायांग+भगवती लोकोक्तयः] मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि आदि आगम-संबंधी - साहित्य ग्र V43434 J (२३७-१६) अथ भगवतीलोकोक्तयः वक्तुमुत्तिष्ठते इति ततस्तद्वयबच्छेदा योक्तमुत्थयेति । (१४-१०) जे कडे पावे कस्मे नत्थि तस्स अवेदयत्ता- मोक्खो । (६५- १ ) अहाकम्मं अहानिकरणं जहा जहा तं भगवया दिडुं तहा तहा तं विपरिण मिस्सतीति । (६५-७) निन्दा हि किल द्वेषसम्भवा (२००-१३) अव गर्हिते संयमो भवति । (१००-१५) जलेसाई दग्बाई परिवादसा काले करे तसेसु उवबजार (१८८-११) मृतशब्दापेक्षया परलोकीभूतशब्दवत् । (२२१-१२) नूनमनेन भवान्तरे किञ्चिदशुभं प्राणिघातादि वा सेवितमकल्ये या मुनिभ्यो सं येनायं भोग्यप्यल्पायुः संवृत्त इति । ~73~ (२२६-१०) जीवदयादि पूर्व कृतमनेन तेनायं दीर्घायुः संवृत्तः । (२२७-१०) आगमबलिया समणा निम्गंथा । (३८३-१६) के पुव्विं गमणवार के पच्छा गमण या ? (४६५-१५) पु िवा पच्छावा अवस्सविप्पजहियवं । (४६५-२६) महासमुद्दे वा भुयाहिं दुत्तरो। (४६६-२६) तिक्खं कमियवं । (४६६-२६) गरुयं लंबेयव्वं । (४६६ - २७ ) असिधारणं वतं चरियब्वं । (४६६-२७) धीरस्स निच्छियस्स ववसियस्स नो भा खलु परथं किंचिषि दुकरं । (४६७-१०) गः स्वामिना धीतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः । (५४३-२० ) मधुघटादिन्यायः । (६२३-१८) ४ स्था० सम० श्री भगवतीनां आ लोकोक्तयः ग मो ॥ ६५ ॥

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83