Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 72
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय लोकोक्तयः [आचारांग+सूत्रकृतांग+स्थानांग-लोकोक्तयः] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य (९९-१८) आचारांग श्री BARF सूत्रकृतांगआ स्थनांगाना लोकोक्तयः टि दुहमोविन सजिजा । (२८९-१९) दीयते । (१७-२५) मज्झत्थो निजरापेही, समाहिमणुपालए। सब्वे अर्वतदुक्ला य, अभी सब्वे अहिं- बहुमायाओ इथिओ। (११२-८) आगमीय (२९०-१८) सिता । पयं खु नाणिणो साम्, जन्न आईसु विजाचरणं पभोक्त्रं । लोकोक्तौ | ठावए तस्थ अप्पगं । (२९५-१८) हिंसर किंचण । (५१-८) (२१९-२०) न मे देहे परीसहा । (२९४-१८) अत्तहि खु दुहेण लम्भइ । (६९-६) खजनाश्च न बान्धवा इति व्यवहारदर्श: ॥६४॥ मेउरेसु न रजिजा । (२९४-२०) गुरुणो छंदानुवत्तगा विरया । (७०-४) नात् । (२९४-११) इच्छा लोमं न सेविजा । (२९५-२०) पगस्स गती य आगती । (७५-१४) सरागा अपि वीतरागा इव चेष्टन्ते । दिव्यमाय न सहहे । (२९४-२१) सब्वे सयकम्मकप्पिया, अवियत्तेण न (३८४-१८) सोवहिए हुलुप्पई बाले । (३०४-७) दुहेण पाणिणो हिंडंति भयाउला सदा। अथ स्थानांगलोकोक्तयः महाकडंन से सेवे । (३०५-१४) कण्टकशाखामर्दनम् । (१-१६) सबजगज्जीबहियं अरिहं ! तिथं पवत्ते तिविहेण वि पाण मा हणे । (७६-१९) नहि पुरुषार्थानुपयोगि भगवन्तो भाषन्ते । हि । (४२२-२६) दैवायत्ताः कार्यसिद्धयः । (८९-७) (८-१४) अलूसप सबसहे महामुणी । (४३०-८) किं परं मरणं सिया? । (९०-४)... काकदन्तपरीक्षा । (८-१९) जेणऽन्ने णो विरुज्झेजा, तेण ते ते समायरे। न कदाचिदनीरशं जगत् । (७८-१३) ___अथ सूत्रकृतांगलोकोक्तयः गुडमिश्नं दधि न गुडतया नापि दधितया " अज्ञो गुडमेव विषमिति मन्यते किं तस्य । सात सातेण विज्जती । (९६-२) व्यपदिश्यते । (१०७-८) द मारपितुकामेनापि बुद्धिमता गुर एव | जेहिं काले परिकतं न पच्छा परितप्पए।। तन्दुलान् वर्षति पर्जन्यः । (१२९-५) RAAAA DROFE ॥६४॥ ~72~

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83