Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 68
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय लोकोक्तय: [उत्तराध्यन-लोकोक्तयः] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य आगमीय लोकोक्तौ ।।६०॥ FERRENEvks | जातस्य हि प्रयो मुत्यः । (४०८-२४) वियाणिया दुस्ववियहणं धणं । । रयाई खेविज पुराकडाई । (४८५-६)IC (४६६-२) डज्झमाण न बुज्झामो, रागहोसग्गिणा, 18| उत्तराध्य परीसहे पायगुत्ते सहिजा । (४८५-७) जगं । (४०९-९). ममत्तबंध च महाभयावहं । (४६६-२) | निव्वाणमग्गं बिरय उवेद । (४८५-८) श्री यनस्य संकमाणो तणु चरे । (४०९-१३) माणुस्सं खु सुदुल्लई । (४७३-१५) विवित्तलयणाई भइज ताई। (४८५-१०) लोकोक्तयः जो विजाहिं न जीवई स भिक्खू । यत्राकृतिस्तत्र गुणा वसन्ति । (४७३-१७) मांसेनैव मांसमुपचीयते । (४९०-२६) गुणवति धने ततः श्री श्रीमत्याशा ततो डरपंडियाक्वाणययं । (४९६-३) ठिओ उ ठावए परं । (४३०-३) राज्यम् । (४७३-१८) सव्वसत्तू जिणामहं । (५०४-११) किं नाम काहामि सुपण । (४३२-२७) अप्पणा अणाहो संतो कहं नाहो भवि- नमो ते संसयाईय ! सब्बसुत्तमहोयही!। भुथा पिश्चा सुहं सुख । (४३३-७) स्ससि । (४७३-२२) (५११-९) र अणिचे जीवलोगंमि किं हिंसाए पस- सीयंति पगे बहुकायरा नरा । (४७७-८) न वि मुंडिएण समणो, न ॐकारेण , जसि । (४४०-८) न वीरजायं अणुजाइ मग्गं । (४७७-१०) । बंभणो । न मुणी रणवासेणं, कुसचीजीवियं चेव रूवं च विज्जुर्सपायचंचलं । चरिज भिक्खू सुसमाहिइदिए। रेण न तावसो ॥ २९ ॥ (५२५-४) (४८४-२४) समयाए समणो होर, बंभचेरेण बभणो। | असासए सरीरंमि रई नोबलभामह । कालेण कालं विहरिज रतु । (४८४-२४) । नाणेण य मुणी होइ, तयेणे होद तायसो (४५३-२०)। सीहो व सहेण न संतसिजा । (४८५-३) ॥ ३० ॥ (५२५-५) इहलोगे निप्पिवासस्स नत्थि किंचि बि | न सव्व सम्बत्थऽभिरोअइजा । (४८५-२) कम्मुणा बभणो होर, कम्मुणा होई दुक्करं । (१५८-१) अणेग छंदामिह माणवेहिं । (४८५-३) | खत्तिओ । ~68~

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83