Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 66
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय लोकोक्तय: [उत्तराध्यन-लोकोक्तय:] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य यनस्य (२४४-१३) नत्थि किंचि अजाय । (११६-१०) खे गुणे जाव सरीरमेए । (२२७-१९) । कर्ड लपूण भक्मए । (२६८-२३) । उत्तराध्यआगमीय गृहवासो बहुसावधः । (१९७-३). मृत कुसुम्भकमरजक, मृतमन्नमव्या- निरवेक्खो परिवए । (२६९-६) में अणिजिउं कहं मम सहाय खाहिसि। नम् । (२२९-१७) गामे अनियओ चरे । (२६९-२१) लोकोक्ती (११८-१०) स्वकृतकर्मफलभुजो हि जन्तवः । एगोश्थ लभते लाभं । (२७८-१४) आ लोकोतयः परस्स लाभो न गिपियव्यो । (११९-७) दुल्लहा तस्स उम्मज्जा अद्धाए सुचिरा।। ५८॥ अदीणो ठाबए पणं । (११९-१४) ण संतसंति मरणंते, सीलबंता बहु- दवि । (२८०-१६) |बेएज निजरापेही । (१२३-६) स्सुा । (२५३-८) कम्मसच्चा पाणिणो । (२८१-१) द्वाजलं कारण धारए । (१२३-६) जावंतऽविजा पुरिसा सवे ते दुक्खसंभवा।। अहीणा जंति देवयं । (२८२-१) न तेसिं पीहए मुणी । (१२४-२) (२६२-१३) । जिचमाणो न संविदे । (२८२-१२) जं मए गहिवं तं सुगहियं । (१७९-१) अप्पणा सञ्चमेसेजा । (२६४-६) कुसग्गमित्ता इमे कामा । (२८३-१३) काका नीयते । (१८४-२१) मित्ति भूपहिं कप्पए । (२६४-६) इह कामानियट्टरस अत्तट्टे अबरज्झति । स पुश्वमेवं ण लभेज पच्छा । (२२४-५) अत्तट्ठा सञ्चमेसेजा । (२६४-१२) (२८४-४) विसीदति सिढिले आउयंमि । (२२४-६) ण कंखे पुष्वसंथवं । (२६४-१७) सुच्चा नेयाउ मग्गजं भुजो परिभस्सति। | खिप्पं न सक्वेद विवेगमेड । (२२४-२४) । अप्पमत्तो परिवए । (२६८-३) (२८४-५) मा आयाणरक्खी चरमप्पमत्तो । (२२४-२५) पुब्धकम्मक्खयट्ठाए इम देहमुदाहरे । । अहम्मिटे नरएसूववजा । (२८५-३) ॥५८ ॥ | रक्खेज कोहं विणएज माणं । (२२६-११) (२६८-१३) । धम्मिट्टे देवेसु उववज्ञइ । (२८५-४) मायं ण सेवेज पहिज लोहे । (२२६-११) कालखी परिव्वए । (२६८-२३) । भवाले सेवए मुणी । (२८५-५) SPEEFFEENROFEvok ~66~

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83