Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 64
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय लोकोक्तय: [ओघनियुक्ति+दशवैकालिक-लोकोक्तय:] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य ओष आगमीयलोकोक्ती ॥५६॥ .44 प्रथमालिका वा यो गतस्तस्य था हस्ते कथं नु स राजा यो न रक्षति ? (८५-१०) संदिशन्ति (१०१-२५) कथं नु स बयाकरणो योऽपशब्दान् तस्य हस्ते संदिशति । (१०२-१६). प्रयुक्त। (८५-९०) रात्री दक्षिणाया दिश उत्तरायां दिशि न सा महं नोवि अहपि तीसे । (९३-१६) देवाः प्रयान्ति (इति) लोके श्रुतिः। पृथकर्मफलभुजो हि प्राणिनः । (९४-९) (१२५-९) | घुणक्खरमिव । (१११-२०) | मोहनरसो भयेन ह्रियते । (१५३-१७) घरट्टभ्रमणकल्पम् । (११५-२५) वक्तारो लोके दृशाः, यदुत जीवोऽनेन हिं- शिष्टाचरितो मार्गः शिष्टेरनुगन्तव्यः । सितो-विनाशितः, तथा घटोऽनेन हिंसितो-विनाशितः । (२२१-१०) पूर्व निरामयोऽहमासं संप्रति सामयोजातः, अथ दशवैकालिकलोकोक्तयः सामयो वा निरामय इति । (१३१-१२) दद्यते गिरिगलति भाजनमनुदरा कन्या शास्त्राणि चादिमध्यावसानमङ्गलभाजि अलोमा एडकेति । (२०९-१) भवन्ति । (२-२०) घुणाक्षरन्यायः । (२१०-२७) एए उबसंता तवस्सिणो असञ्चं ण वयंति। अचक्खुओ व नेता, बुद्धिमन्ने उसे गिरा। (१०-२२) (२१२-२८) क्षेत्रे दानादि सफलम् । (१८-१८) | देहे दुःखं महाफलं, संचिन्त्य । (२३२-१०) ठिओ अठाचई परं । (२५६-२५) गिहिजोग परिवजए जे स भिक्खू ।। (२६५-२६) आ पुढविसमे मुणी हविजा । (२६७-३) ग | नियुक्तिपुराणः पतित इति कृत्सित नामधेयम् । (२७६-२६) मो दशबैकाअनुस्रोतःसुखो लोकः । (२७९-१७) डालिकयोविष मृत्युः दधि वपुषी प्रत्यक्षो ज्वरः । र लोकोक्तयः (२७२-२०) आयुघृतं तन्दुलान्वर्षति पर्जन्यः । (२७९-२२) विहारचरिआ इसिणं पसस्था । (२८०-२) असंकिलिटेहिं समं वसिज्जा । (२८०-७) अप्पाखलु सयय रक्खिअन्यो। (२८२-१३) जहा लोगे अमेहिं अणुगतं तम्भ अभंतरो भणर एवं सोवि कामभोगपिया ॥५६॥ २ ~64~

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83