Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 63
________________ जायं च अकारणओ तमकारण थिय पडेजा। (५७८-८) संघो जो नाणचरणसंघाओ । ( ५९१-९) तब जीवित पिवामि (६०५-१८) प्रथमकोपे च यदुच्यते तत् क्रियमाणं न खलु परिणती सुखयति । (६१२-१० ) अनुवर्तनीयं गुरूणां वचनम् । (६१२-१० ) जिणिडं घेण्यंति रयणाई (६२०-११ ) अमोहं देवाणं दंसणं । (६२१-२५) सं पुट्ठावि न दुद्धया वंझा । (६२८-१० ) पेयालिय गुण-दोसो जोग्गो जोग्गस्स हे भासेजा । (६३८-९) र ग्र 'जातं तद् दधि' (७४४ - १२) 'जीवित विषम्' सृतं कुसुम्भकम् । श्री आगमीय आ लोकोक्ती ग ॥ ५५ ॥ मो वा भा श्री आगमीय सूक्तावलि - आदि आगमीय लोकोक्तयः [विशेषावश्यक + ओघनिर्मुक्ति-लोकोक्तयः] मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि आदि आगम-संबंधी - साहित्य FA (७४४-१३) ८ सारिसासरिसं सव्वं (७५७-१) लोके मरणं गतः प्राप्तः कालगत इत्युच्यते ! (८५३-१६) जावन्तो वयणपहा तावन्तो वा नया । (९२२-१४) यथा वीरो महावीर इति । ( ९३३-८) यथा भीमो भीमसेन इति । ( ९३३ - १० ) नाकारणेति कर्ज । (९४१-६) सर्वनयात्मकं हि भगवद्वचनम् (९४२-३) ग्रामो दग्धः, पटो दग्धः । ( ९४९-१६ ) बहुजणनाभोऽवसिनो होही अंगेज्शपखोति (९९३-९) भावाओ कि बओ गुरुवं । (२०१८-४) शक्यमेवानुष्ठानं विधीयते नाशक्यम् । (१०६७-९) लोकव्यवहारे सांप्रतमल्पस्तन्डुलः, प्रचुरो गोधूमः संपन यवः' इत्यादावनेकमप्येकमुच्यते । (११७९-४) न हि दिजर आहरणं पलियन्तियकन ~63~ हाथरस (१२९३ - १) 'जीवति पारदः' 'जीवति विषम्' 'जीवत्यभ्रकम्' 'जीवति लोहम् (२३२१-१४) असंजमजीवियमविरयाणं । (१३२२-१६) अथ ओषर्नियुक्तिलोकोक्तयः महिडियं चरणं चारित्तरक्खणट्टा जेणियरे तिनि अणुभोगा । ( ८-२६) अल्पं गोब्राह्मणं नन्दति । (१८-८) मज्ाबला साहू (७१-१३) ते स पिता भवति येन रोदिपीति । (७२-१९) जोगंमि चट्टमाणे अमुगं बेलं गमिस्सामो । (७३-१२) वेश्यासमीपे बसतां लोको भणति अहो तपोवनमिति । (८१-८) कम्मं निव्वाहि होउ । (९८-३) विशेषावश्य श्री कौघ आ ग निर्युक्त्योमो लोकोक्तयः खा र भा ४५५।।

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83