Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 50
________________ श्री आगमीय सूक्तावली ॥४५॥ श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [बृहत्कल्पसूक्तानि] मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि - आदि आगम-संबंधी - साहित्य १३६ गुरुणो भवरियं बालादसती य मंडलिं जंति । जं पुण सेसमहितं गिलाणमादीण तं देति ॥ ( ७९-१-७) १३७ परमवभाषितलाभं मुक्त्वा स न मण्डल्यां प्रक्षिप्यते, किंतु ग्लानादीनामेव दीयते । १३८ लिंगेण लिंगिणीए संपत्ति जो नियच्छद पावो । सव्य जिणाणजाओ संघो आसाइओ तेणं ॥ (७९-२-७) १३९ पावाणं पावयरो दिट्टिभासे न बहई काउं । जो जिण पुंगवमुद्द नमिऊण तमेव धरिसेइ ॥ ( ७९-२-११) १४० संसारमण यग्गं जाति जरामरणवेयणापरं । (७९-१-११) पापडलमण्णा भमंति मुद्दाधरिसणेणं ॥ ( ७९-२-१२) १४१ आणादर्णत संसारियत वोडीय दुल्लभन्तं च । साहम्मियतेर्णमी पमत्तछलाऽहिगरणं च ॥ ( ८८-२-१३) १४२ विणयस्स उगाहणया कण्णामोडगखडुचवेडाहिं । सावे हत्थता दलाति सम्माणि फेडिंतो ॥ (९२-१-३) १४३ कामं परपरिताको असायहेऊ जिणेहिं पण्णत्तो आय परहितकरो खलु छजर दुस्सले स पुण ॥ ( ९२-१-१०) १४४ इय भवरोगत्तस्सवि अणुकूलेणं तु सारणा पुवि । पच्छा पडिकूणवि पर लोगहिय कायव्या ॥ (बृहद्भाष्यं) (९२-२५) १४५ संविग्गो मद्दविभो अमुई अणुवत्तओ विसेसण्णू | उज्जुतमपरितो इच्छियमत्थं लहर साहू ॥ ( ९२-२-८) १४६ पुचाचरसंजुतं वैरग्गकरं सततमविरुद्धं । पोराणमदमागभासानिययं हव सुतं (१०३-१-३) मो १४७ इहरा व ता भइ अविणीओ भिओ किमु सुरणं ? । मा नो नासिहिती खप व खारोबसेओ उ ॥ (१०५-१-५) १४८ विण्याडीया विजा देइ फलं इह परे लोगंमि । न य फलइ दियहीणा सरसाणिव तोयहीणाई ।। (१०५-१-७) १४९ अतो न होइ जोगो न य फलए इच्छियं फलं विजा । अवि फलति बिलमगुणं साहणहीणा जहा बिजा ॥ (१०५-२-२) १५० जं तेहि अभिग्गहियं आमरणंताए तं न मुंचति । सम्मपि न लग्गति तेसिं कत्तो उ चरणगुणा ॥ (१०९-२-२) मोक्खपसाहणहेऊ णाणाई तप्पसाहणो देहो । देहा आहारो तेण तु कालो अणुष्णाओ | (१११-१-१) १५१ ~ 50~ 2555 आ भा गः बृहत्कल्पस्य सूक्तानि ॥४५॥

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83