Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 48
________________ श्री आगमीय - सूक्तावली ॥४३॥ १०३ परपले व सपकले होइ अगम्मत्तणं च उट्ठाणे सुय पूयणा विरतं प्रभावणा निजरा चैव ॥ (५-१६) ग जा १०४ अकारणा नस्थिह कजसिद्धी न याणुवारण वयंति तण्णा । उवायवं कारणसंपतो कज्जाणि साहेह पयत्तवं च ॥ (५-१-११) मो १०५ धम्मस्स मूलं विणयं वयंति, धम्मो य मूलं खलु सोग्ाईए । सा सोग्गई जत्थ अवाहयाऊ णिसेवितब्बों विणओ तदट्ठा ॥ ( ५-२- १) १०६ मंगल साजणणं विरियायारो न हाविओ चेव । एहिं कारणेहिं अतरंतगिलाण उड्डाणं ( ५-२-१) १०७ आचार्य चंक्रमणं कुर्वाणं दृष्ट्वा नाभ्युत्तिष्ठति पंचकं, प्रश्रवणभूम्या आगतं नाभ्युत्तिष्ठति भिन्नमासः ॥ (६-१-६) १०८ मणो उ वाया काओ य, तिविहो जोगसंगहो । ते अजुत्तस्स दोसाय, जुत्तस्स उ गुणावहा ॥ (६-१-६) १०९ जह गुत्तस्स रियाई न होति दोसा तहेब समियस्स । गुत्तट्ठियप्पमा भइ समिई सचेटुस्स ॥ ( ६-२-१) ११० जहि नत्थि सारणा वारणा य पडिचोयणा व गच्छमि । श्री आ श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [बृहत्कल्पसूक्तानि] मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि - आदि आगम-संबंधी - साहित्य भा सो उ अगच्छ गच्छो संजमकामीण मोतव्यो । (७-१-६) १११ नाणादितिगं मोतुं कारणमिहलोग साहगं होइ । पूयागारवहेडं णाणग्गहणेऽवि एमेव ॥ (१२-१-१) ११२ सेडीअआिण कितिक्रम्मं वाहिराण भइयव्वं । सुत्तत्थजाणपणं काय आणुपुरी ॥ १२३ निच्छयओ दुण्णेयं को भावे कीम बहई समणो । यवहारओ य की जो पुण्यढिओ चरितंमि । (१५-१-२) ११४ ववहारोबिनु बलवं जं छमत्यपि बंदए अरिहा । जा होइ अणाभिन्नो जाणतो धम्मयं एयं ॥ (१५-१-५) ११५ ते कित्तिया परसा सव्यागासस्स मग्गणा होइ । श्री आ (१४-२-१) ग मो ~48~ द्वा र सं प्र से जन्तिया परसा अविभागतओ अनंतगुणा ॥ (१५-१-५) ११६ अच्छित्तिसंजमा पा ंति जती जतिजणं तु ॥ (१९-२-३) ११७ तुच्छमबलंबमाणो पडति निरालंबणो य दुग्गंमि । (१९-२-१०) ११८ दंसणनाणचरितं तवविणयं जत्थ जन्तियं पासे । 17. जिणपतं भत्तीह पूयए तं तहिं भावं ॥ (२३-१-३) < ११९ ठाणं च कालं च तहेव वत्युं आसज्ज जे दोसकरे व ठाणे। तेणेव अण्णस्स अदोसवंते भवंति रोगिस्स व बृहत्कल्पस्य सूक्तानि ॥४३॥

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83