Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 47
________________ श्रीआगनीय सूक्तावली ॥४२॥ श्री आ ग मो वा र प्र भा श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [बृहत्कल्पसूक्तानि] मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि - आदि आगम-संबंधी - साहित्य ८९. संजमहेतुं जोगो पडजमाणो उ अदोनचं हो जह आरोग्गनिमित्तं गंडच्छेदो व विजस्स ॥ (२३५-१-१) २८ जहा तबस्सी घुणते तवेगं कम्पं तहा जाण तयो-णुमन्ता ॥ (२९२-१-८) ९० लक्खणीणो उची उवहणती णाणदंसणचरिते । (२३५-२-१२) ९९ यस्तं क्षुल्लकं सारयति शिक्षां ग्राहयति उभयं च संज्ञा९१ जोवि दुबरथ तिवत्थो एगेण अचेलगो व संधरह कायिकी लक्षणं तदीयं यो नयति तस्यैव पार्श्वे तं कुर्वन्ति ॥ (२९२-२-३) ते खिति परं येणवि तिनि घेत्तव्या ॥ (२३९-२-१३) ९२ गिण्हति गुरुविदिष्णे पगास पडिलेह सत्त ॥ (२४०-१-२) ९३ जो उ गुणो दोसकरो न सो गुणो दोसमेव तं जाण । अगुणोऽवि होति उ गुणो विणिच्छओ सुंदरी जस्स ॥ (२४७-१-५) ९४ न भूसणं भूसयते सरीरं विभूषणं सीलरी इत्थी । गिरा हि संखारजुयावि सन्ती अपेसला होइ असाहुबाइणी ॥ (२५५-२-१२) ९५ उदवि खलु पत्थो तित्थकराहारउदयादी ॥ (२७०-२-६) ९६ मूर्खजने प्रकृतिरेषा यद् तथाविधिज्ञानविकलोऽपि एप मुहति । (२८७-१-६) ९७ दुविबुद्धिमलणं सट्टा सेजायरेयराणं च । तित्थविभावण असारियं चैव कहते ॥ (२९१-२-५) १०० यस्य खेलः स्यन्दते तस्य मध्येऽवकाशः समायातः ततस्तेन विमुक्तेऽवकाशे यस्य संस्तारकः सोऽनुज्ञापनीयः यः पित्तलः स प्रवाते स्थातुमभिलषति, यस्तु वातलः स निवाते, एतयोः परस्परं संस्तारकपरावर्त्तः (२९२-२-११) तृतीये खंडे १०१ जह ते अणुहिंता हियसव्यस्ता उ दुक्खमाभागी । तह नाणे आयरियं अणुहिंताण वोच्छेदो ॥ (४-१-१०) १०२ उडाणसेज्जासणमासणेहिं, गुरुस्स जे होंति स्याणुकूला । णा विणी अहते गुरू ऊ संगिण्हई देश् य तेसि सुतं ॥ पज्जायजाई सुतओय बुट्टा, जच्चयण्णिया सीससमिद्धिमंता कुर्वतsaण्णं यह ते गणाओ, निज्जूहई णो य ददाइ सुतं ॥ ~ 47~ (४-२-१) श्री 55 Ww hd v आ ग दा र सं. ग्र भा बृहत्कल्पस्य सूक्तानि ॥४२॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83