Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 60
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय लोकोक्तय: [नन्दी+अनुयोग+आवश्यक-लोकोक्तय:] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य आश्यकानां अधागमीयलोकोक्तयः नन्यनुयोआगमीयअथ नन्दीलोकोक्तयः | तरिकमपीदं भवद्भिः कृतं यद्यन्त एव | मणसा देवाणं वायाए पत्थियाणं ।। बगद्वाराव (६३-१४) लोकोक्ती आ कुर्वन्ति नान्यः कश्चिदिति । (२१८-१०) अहिंसाव्यवस्थितः तपस्वी । (४७-१) लोके च पूर्वोक्तावस्थासु सर्वत्र प्रस्थक ओसीसए सप्पो जोयणसए विजो कि पात्रमायान्ति सम्पदः । (८१-१४) ग लोकोक्तयः ॥५२॥ व्यवहारो दृश्यतेऽतो व्यवहारनयोऽप्येव करेहितिः। (६४-११) मोहस्ती हस्तिना प्रेर्यते । (१५०-२). मेव प्रतिपद्यत इति भावः । (२२३-२४) पिउं ते जीपणं एगपि तिलं न खामि । शानं प्रत्ययसारम् । (१६०-९) लोकेऽप्येव व्यवहतिदृश्यते, यथा कश्चिहन्यतामेष दण्डेनाश्वः । (१६३-१८) दाह-मदीयदासेन खरः क्रीतः, तत्र जो करे सो पसंसिजद सव्वो(यो) कस्यापि दूरे शब्दः । (१७२-४) लोगववहारोत्ति । (११८-७) दासोऽपि मदीयः खरोऽपि मदीयः, दूरे शब्दः श्रूयते । ( १) दासस्य मदीयत्वात् तत्क्रीतः खरोऽपि राया करेर देडे । (१२७-१७) न वयं प्रत्यासन्ना अपि त्वदीयं वचः शृणुमदीय इत्यर्थः । (२३६-२) जितो भवान् (कषायः) वर्धते भयम् । मः पवनस्य प्रतिकूलमवस्थानात् । (तेभ्यः ) । (१५७-१६) - आकण्ठपूरिता अपि हि लोकरक्या भूता (१७२-१५) अग्निकुमारा बदनः खलु अग्निं प्रक्षिप्तउच्यन्ते । (२३६-१९) अधानुयोगद्वारलोकोक्तयः चन्तः, तत एव निवन्धनालोके 'अग्निमुखा अथावश्यकलोकोक्तयः भभाषक एवार्य द्रव्योऽसारवचनत्वात् वै देवाः' इति प्रसिद्धम् । (१६९-६) (१४३-१) तथा च होके वक्तारो भवन्ति-अमुच मे श्रावका देवान अतिशयभक्त्या याचिप्रस्थकादिरय पुजीकृतस्तिष्ठति । (१५३-१६ | गते मनः इति । (१३-९) | तयन्तः. देवा धपि तेषां प्रचुरत्वात महता ॥५२॥ T0 BESIRE ~60~

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83