Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 58
________________ श्रीआगमीय सूक्ताती शु श्री आ ॥५१॥ ग मो जा र ग्र भा ET: श्री आगमीय सूक्तावलि आदि आगमीय संग्रह - श्लोकाः मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि आदि आगम-संबंधी - साहित्य (१४१-१) अणण्हर तवे चैव, बोदागे अकिरिया सिद्धी ॥ (ठा० ३९३४) १४ किमियं रायगिति य उजोए अंधयार समए य । पासंतिवासिपुच्छा रातिंदिव देवलोगा य ॥ (२४८-१४) श्री १५ महवेदणे य बत्थे कदमखंजणमए य अहिगरणी । तणहत्थे य कबले करण महावेदणा जीवा ॥ (२५२-१५) १६ तमुका कप्पपण अगणी पुढवी व अगणिडवीसु । आऊतेऊवणस्सर कप्पुवरिमकण्हराई ॥ भ० २७९-२) १७ संविनिष्ठेव सर्वाऽपि विषयाणां व्यवस्थितिः । संवेदनं च नामादिविकलं नानुभूयते ॥ तथाहि घटोऽयमिति नामैतत् पृथुवुनादि चाकृतिः । मृद्रव्यं भवनं भावो, घटे दृष्टं चतुष्टयम् ॥ तत्रापि नाम नाकारमाकारो नाम मो बिना तो बिना नाम नान्योऽन्यमुत्तरावपि संस्थितौ ॥ मयूराण्डर से यद्वर्णा नीलादयः स्थिताः । सर्वेऽप्यन्योऽन्यमुम्मिश्रास्तङनामादयो घटे ॥ (जं० १३-१) एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते ॥ ६ दुखाउए उदिने आहारे कम्मवन्नलेस्सा य । समवेयणसमकिरिया समाउप चेव बोद्धव्या ॥ भ० ४१-४) आहाराईतु समा कम्मे बने तहेब लेसाए । arrrr किरियाए आउयडववत्तिचभंगी ॥ कडचिया उचचिया उदीरिया वेदिया य निजिन्ना । आदितिए चडभेदातिय भेदा पच्छिमा तिनि ॥ ( ५३-१० ) ९ तइरण उदीरंति उवसामेति य पुणोवि बीएणं ।' ७ (४३-२) ८ बेइति निज्जरंति य पदमच उत्थेहिं सत्रेऽवि ॥ (५९-११) १० कद पडी कह बंध करहि व ठाणेहि बंधई पयडी । कइ वेदे य पयडी अणुभागो कहविहो कस्स १ (६३-१) ११ पुढपिट्ठिति ओगाहण सरीर संघयणमेव संठाणे । लिस्सा दिड्डी णाणे जोगुवओगे य दस ठाणा ॥ (६८-४) १२ वेयण? कसायर मरणे३ बेडब्बिय४ तेयए५ य आहारे६ । के लिए चेव भवे जीवमणुस्साण सत्तेव ॥ (१२९-२३) १३ सबणे णाणे व दिण्णाणे, पच्चक्खाणे व संजमे । इत्यागमयसंग्रहाः इत्यागमीसूक्तावलि१ सुभाषित संग्रहश्लोकाः ३ ~ 58~ --- X X --- 25 आ ग मो खा र भा गः ८ आगमीय - संग्रह - श्लोकाः ॥५१॥

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83