Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 39
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [प्रश्नव्याकरणसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य आगमीयसूक्तावली प्रश्नव्याकरणस्य सूक्तानि ॥३४॥ १५ यच्चेह लोकेऽपरे नराणामुत्पद्यते दुःखमसह्यवेगम्। २२ जइ गणी [जद मोणी जद मुंडी बक्कली तबस्सी वा। विकाशनीलोत्पलचारुनेत्रा, मुक्त्वा खियस्तत्र न हेतुरन्यः॥| पत्थतो अ अबंभ संभापि न रोयए मज्झं ॥ १६ रसा पगार्म न निसेचियब्वा, पायं रसा दित्तिकरा हवंति। |२३ तो पढियं तो गुणियं तो मुणियं तो य येइओ अप्पा । दितं च कामा समभिवंति, दुर्म जहा साउफलंतु पक्खी । आवडियपेल्लियामंतिमोऽवि जइन कुणइ अकजं ॥] (६७) १७ प्रशान्तवाहिचित्तस्य, संभवन्त्यखिलाः क्रियाः। २४ परदारानिवृत्तानामिहाकी तिपिंडम्बना । मैथुनव्यतिरेकिग्यो, यद्विरागं न मैथुनम् ॥ परत्र दुर्गतिप्राप्तिामग्यि पण्डता तथा ॥ (८६) १८ दृश्य बस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, २५ रसे-तीमनाऽऽरमालादो जाता रसजाः । (९०) रागान्धस्तु यदस्ति तत्परिहरन यनास्ति तत्पश्यति । २६ भीयाणविव- सरर्ण पक्खीणंपिव गमणं तिसियाणंपिय : कुन्देन्दीवर पूर्णचन्द्रकलशश्रीमल्लतापल्या नाशेप्या सलिले खुहियाणपिव असणं समुहमज्झेव पोतयहणं शुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥ चउप्पयार्णव आसमपयं दुहड़ियाणं च भोसहिबलं .१९ निकडकडक्खकडप्पहारनिभिन्नजोगसन्नाहा । अडवीमउसे विसत्थगमर्ण। महरिसिजोहा जुवईण जंति सेवं बिगयमोहा । २७ सत्येनाग्निभवेच्छीतो, गा, दत्तेऽग्दु सत्यतः । २० ये रामरावणादीनां, समामा प्रस्तमानवाः। नालिदिछनत्ति सत्येन, सत्याद्रज्जूयते फणी ॥ श्रूयन्ते स्त्रीनिमित्तेन, तेषु कामो निबन्धनम् ॥ २८ प्रियं सत्यं वाक्यं हरति हृदयं कस्य न जने?, गिरं २१ दुःखात्मकेषु विषयेषु मुखाभिमानः, सौख्यात्मकेषु निय सत्यां लोकः प्रतिपदमिमामर्थयति च। सुराः सत्या मादिषु दुःखवुद्धिः । उत्कीर्णवर्णपदपक्तिरिवान्यरूपा, द्वाक्याइदति मुदिताः कामिकफलमतः सत्याद्वाक्या सारूप्यमेति विपरीतगतिप्रयोगात् ॥ । गतमभिमतं नास्ति भुवने ॥ ॥३४॥ ~39~

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83