Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 40
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [प्रश्नव्याकरण+प्रज्ञापना+जंबूदवीपप्रज्ञप्तिसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य आगमीयसूक्तावली प्रश्नव्याकरणप्रज्ञापना जंबूद्वीपप्रज्ञप्तीनां सूक्तानि ॥३५॥ २९ व्रतानां ब्रह्मचर्य हि, निर्दिष्टं गुरुकं व्रतम् अथ प्रज्ञापनासूक्तानि तजन्यपुण्यसंभारसंयोगाद् गुरुरुच्यते ॥ १ जिनवचनामृतजलधि बन्दे यविन्दुमात्रमादाय । ३० एकतश्चतुरो वेदाः, बह्मचर्यं च एकतः । अभवन्नूनं सत्दा जन्मजराव्याधिपरिहीणाः ॥ एकतः सर्वपापानि, मयं मांसं च एकतः ॥ २ प्रणमत गुरुपदपङ्कजमधरीकृतकामधेनुकल्पलतम् । मो| ३१ नवि किंचि अणुचाय पडिसिद्धं वावि जिणवरिंदेहि । यदुपास्तिवशानिरुपममश्नुवते ब्रह्म तनुभाजः ॥ ३ जयति नमदमरमुकुटप्रतिविम्बच्छन्नविहितबहुरूपः । मोत्तुं मेहुण भाष ण तं विणा रागदोसेहिं ॥ (१३३)। उद्धर्तुमिव समस्तं विश्वं भवपङ्कतो बीरः ॥ ३२ देवदाणवगंधञ्चा, जपखरक्खस्सकिनरा। अथ जंबूद्वीपप्रज्ञप्तिसूक्तानि ___बभचारि नमसंति, दुकरं जं करिति ते॥ (१३७) | १ सर्वशोक्तोपदेशेन, यः सत्यानामनुग्रहम् । ३३ दानागा साध्येऽभवदानमिव प्रपरमिवं, तत्र दानानि- | करोति दुःखतप्ताना, स प्राप्नोत्यचिराच्छियम् ॥ ___ज्ञानधर्मोपग्रहाभयदानभेदात् त्रीणि ॥ (१३५)|२ सम्यम्भायपरिशानाद्विरका भवतो जनाः । ३४सकलकलाकलापकलितोऽपि कविरपि पण्डितोऽपि कियासक्ता ह्यविन, गच्छन्ति परमां गतिम् ॥ (३) हि, प्रकटितसर्यशाखतत्त्योऽपि हि वेदविशारदोऽपि ३ वैरं कृत्वा हि तदुत्थफलविपाके पुमाननुशेते। (१५३) हि । मुनिरपि वियति विततनानागतविभ्रमदशकोऽपि ४ सयपाणिगतमध्यपसव्यप्रापणावधि न रेवविलम्बः । हि, स्फुटमिह जगति तदपि न स कोऽपि हि यदि | न भुषत्वनियमः किल लक्ष्म्यास्तद्विलम्बनविधीन विवेकः ॥ नाक्षाणि रक्षति ॥ (१३७)/५ अविलम्बितदानगुणात् समुज्ज्वलं मानयो यशो लभते । अERALAWAABARREE ~ 40~

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83