Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 43
________________ श्रीआगमीय सूक्तावली ||३८|| श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [बृहत्कल्पसूक्तानि] मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि - आदि आगम-संबंधी - साहित्य जर तुरियं नागच्छा लग्गर गुरुप चम्मासे ॥ २८८-१-१०३८ न बओ एत्थ पमाणं न तबस्सितं सुयं न परिक्षाओ । श्री ३० जह भमरमहुयरिगणो निवर्तती कुसुमियंभि चूयवणे । इय होइ निचयप्यं गेलपणे कश्यचजणं ॥ २८८-१-१३ ३१ सोऊन ऊ गिलाणं जो उपयारेण आगओ सुद्धो । अविय स्त्रीणंम 'बेदे थीलिंगं सव्वहा रक्खं ॥ (३१५-१-४) श्री ३९ सीहं पालेर ग्रहा अविहातेण सा महिडीया । तस्स पुण जोधणंमि पओयणं किं गिरिगुहार | (३१६-१-१५) आ द्वितीये खंडे ग जो उ उबेहं जा लग्गह गुरुए स बित्थारे ॥ (२८८२-१३) ३२ पडिचरा ( रा ) मि गिलाणं गेलणे वावडा वा का। तित्थाणुसजना खलु भतीय कया हवइ एवं ॥ (२८८-२-१३) २३ बंधुजविण्यओगे अमायपुत्तेवि वट्टमाणमि तहवि द्धा र ४० न य सो भावो बिजाई अदोसवं जो अनिययस्स ॥ (२-२-२) मो ४१ वा सहीणरयणे भवणे कासह पमायासेणं । ति समादित्ते अणिच्छमाणस्सधि वसूनि ॥ श्यं संसणसंभाषणेहिं संदीविधो मयणवण्ही । बंभादी गुणरयणे उज्झइ ऽणिच्छस्सदि पमाया ॥ (४-१-५) ४२ पावस्त लोगे पडिहार पायो, कल्लाणकारिस्स य साहुकारी ॥ ४३ वारियामो वलियतरं वाहर मोहो ॥ ४४ मोहनभाहियवायाहऽहियवायाहिं । पिधिमत्था चलति किमु दुग्बलधिआ (१३-१-११) ४५ संदंसणेण पीई पीईओ रद्द रईड वीसभो । बीसंभाओ पणओ पंचविहं वहुए पेम्मं ॥ (१६-१-५) In 1. 14.3 गिलाणं सुविहिया वयंति वत्तणं साह ॥ (३०३-२-१४ ) २४ सव्वजगजीवहियं साहुं न जहामु एस धस्यो । जति य जहाको साहुं जीविते किं अम् ॥ (३०४-१-८) ३५ जर संजमो जर तो दडभित्तितं जहुतकारितं । जर वंभं जर सोयं एएसु परं न अनेषु ॥ (३०४-२-१) ३६ सच्यं तवो सीलं अणक्खिाओ अ एगमेगस्स । जर बंभ जर सोयं एयासु परं न अन्नासु ॥ ३७ बाहिरबरा सीलसुगन्धा तवोगुणचिसुद्धा | धन्नाण कुलुपपन्ना एया अवि होज अम्हंषि ॥ (३१३-१-२) ~ 43~ (११-१-१२) (१३-१-७) भा गः ८ बृहत्कल्पस्य सूक्तानि ||३८||

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83